________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 836 // कर्म घटादिसंस्थानीयं? इत्यत्राऽऽह- यत्तु क्रियते निर्वय॑ते तेन का तच्च तद्गुणरूपं सामायिकमेव, तुशब्दः करणप्रश्ननिर्वचनसङ्ग्रहार्थः, यथा कर्म निर्दिष्टमेवं किं करणमित्युद्देशादिचतुर्विधमिति निर्वचनम्, एवं व्यवस्थिते सत्याह- किं कारगकरणाण यत्ति किं कारककरणयोः?, चशब्दात् कर्मणश्च परस्परतः कुलालघटदण्डादीनामिवान्यत्वम्, आहोश्विदनन्यत्वमेवेति?, उभयथाऽपि दोषः, कथं?, अन्यत्वे सामायिकवतोऽपि तत्फलस्य मोक्षस्याभावः,तदन्यत्वाद्, मिथ्यादृष्टेरिव, अनन्यत्वे तु तस्योत्पत्तिविनाशाभ्यामात्मानोऽप्युत्पत्तिविनाशप्रसङ्ग इति, अनिष्टं चैतत्, तस्यानादिमत्त्वाभ्युपगमादित्याक्षेपश्चालनेति गाथार्थः // 1034 // विजृम्भितं चात्र भाष्यकारेण- अन्नत्ते समभावाभावाओ तप्पओयणाभावो। पावइ मिच्छस्स व से सम्मामिच्छाऽविसेसो य॥१॥अह व मईभिन्नेणवि धणेण सधणोत्ति होइ ववएसो। सधणो य धणाभागी जह तह सामाइयस्सामी॥ २॥ण जओ जीवगुणो सामइयं तेण विफलता तस्स। अन्नत्तणओ जुत्ता परसामइयस्स वाऽफलता॥३॥ जइ भिन्नं तब्भावेऽवि नो तओ तस्सभावरहिओत्ति। अण्णाणिच्चिय णिच्चं अंधो व समं पईवेणं॥४॥ एगत्ते तन्नासे नासो जीवस्स संभवे भवणं। कारगसंकरदोसो तदेकयाकप्पणा वावि॥५॥ इत्यादि, इत्थं चालनामभिधायाधुना प्रत्यवस्थानं प्रतिपादयन्नाह नि०- आया हु कारओ मे सामाइय कम्म करणमाया य / परिणामे सइ आया सामाइयमेव उ पसिद्धी // 1035 // 6 अन्यत्वे समभावाभावात् तत्प्रयोजनाभावः। प्राप्नोति मिथ्यादृष्टेरिव तस्य सम्यक्त्वमिथ्यात्वाविशेषश्च / / 1 / / अथ च मति :- भिन्नेनापि धनेन सधन इति भवति व्यपदेशः। सधनश्व धनाभागी यथा तथा सामायिकस्वामी // 2 // तन्न यतो जीवगुणः सामायिक तेन विफलता तस्य। अन्यत्वात् युक्ता परसामायिकस्य वाऽ (स्येवा) फलता॥३॥ यदि भिन्नं तद्भावेऽपि स सकः (सामायिकयुक्तः) तत्स्वभावरहित इति / अज्ञान्येव नित्यं अन्धो यथा समं प्रदीपेन // 4 // एकत्वे तन्नाशे नाशो जीवस्य संभवे भवनम् / कारकसंकरदोषस्तदेकताकल्पना वापि॥५॥ १.प्रथममध्ययनं सामायिक, नियुक्तिः 1035 क्षेत्रकालकरणे,जीव|भावकरणे श्रुते बद्धाबद्धनिशीथानिशीथे नोश्रुते गुणे तप:संयमौ। // 836 //