SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ / / 835 // वर्तनमित्यर्थः, तथा ज्ञानादित्रयमेकत्र सम्यगिति गम्यते, तथाहि- ज्ञानदर्शनचारित्रयोजनं सम्यगेव, मोक्षप्रसाधकत्वादिति १.प्रथमभावना, तस्य इति सामादिसम्बध्यते, आत्मनि प्रोतनं आत्मनि प्रवेशनंइकमुच्यते, अत एवाऽऽह- भावसामाई भावसामादावेता-8 मध्ययनं सामायिक, न्युदाहरणानीति गाथार्थः॥१०३२॥ सामायिकशब्दयोजना चैवं द्रष्टव्या- इहाऽत्मन्येव साम्न इकं निरुक्तनिपातनात् (यद् नियुक्तिः यल्लक्षणेनानुपपन्नं तत् सर्वं निपातनात् सिद्धमिति) साम्नो नकारस्याऽऽय आदेशः, ततश्चसामायिकम्, एवं समशब्दस्याऽऽया 1033-1034 देशः, समस्य वा आयः समायः स एव सामायिकमिति, एवमन्यत्रापि भावना कार्येति कृतं प्रसङ्गेन ।साम्प्रतं सामायिक क्षेत्रकाल करणे, जीवपर्यायशब्दान् प्रतिपादयन्नाह भावकरणे श्रुते नि०-समया सम्मत्त पसत्थ संति सुविहिअसुहं अनिंदच / अदुगुंछिअमगरिहिअंअणवजमिमेऽविएगट्ठा॥१०३३॥ बद्धाबद्ध निशीथानिगदसिद्धैव / आह-अस्य निरुक्तावेव सामाइयं समइय' मित्यादिना पर्यायशब्दाः प्रतिपादिता एव तत् पुनः किमर्थम निशीथे नोश्रुते भिधानमिति?, उच्यते, तत्र पर्यायशब्दमात्रता, इह तु वाक्यान्तरेणार्थनिरूपणमिति, एवं प्रतिशब्दमर्थाभेदतोऽनन्ता गमा गुणे तप: |संयमौ। अनन्ताः पर्याया इति चैकस्य सूत्रस्येति ज्ञापितं भवति, अथवाऽसम्मोहार्थं तत्रोक्तावप्यभिधानमदुष्टमेव इत्यत एवोक्तंइमेऽवि एगट्ठत्ति एतेऽपि तेऽपीत्यदोषः। साम्प्रतं कण्ठतः स्वयमेव चालनां प्रतिपादयन्नाह ग्रन्थकार: नि०-को कारओ? करतो किं कम्म?, जंतु कीरई तेण / किं कारयकरणाण य अन्नमणन्नं च? अक्खेवो॥१०३४॥ इह 'करोमि भदन्त! सामायिकं' इत्यत्र कर्तृकर्मकरणव्यवस्था वक्तव्या, यथा करोमि राजन्! घटमित्युक्ते कुलालः कर्ता घट एव कर्म दण्डादि करणमिति, एवमत्र कः कारकः कुलालसंस्थानीयः? इत्यत आह- करेंतो त्ति तत् कुर्वन्नात्मैव, अथ किं (r) इत्यत एवाह - 'भावसामाई' भावसामादीनि प्रतिपत्तव्यानीति (प्र०)। // 835 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy