Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 350
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 810 // स्वरूपादि। भाष्य:१६५ शाटस्येति गाथाक्षरार्थः॥भावार्थस्तु भाष्यगाथाभ्योऽवसेयस्ताश्चेमा:- संघायंतरकालो जहन्नओखुड्डयं तिसमऊणं। दो विग्गहमि समया तइओ संघायणासमओ॥१॥ तेहूणं खुड्डभवं धरिउं परभवमविग्गहेणेव / गंतूण पढमसमए संघाययओ स विण्णेओ॥ 2 // नमस्कार व्याख्या, उक्कोसं तेत्तीसं समयाहियपुव्वकोडिअहिआई। सो सागरोवमाई अविग्गहेणेह संघायं॥ 3 // काऊण पुव्वकोडिं धरिउं सुरजेट्ठमाउयं व्याख्या, तत्तो। भोत्तूण इहं तइए समए संघाययंतस्स॥४॥इदंपुनः सर्वशाटान्तरंजघन्यं क्षुल्लकभवमानम्, कथं?, इहानन्तरातीतभवचरम- नियुक्तिः 1016 समये कश्चिदौदारिकशरीरी सर्वशाटं कृत्वा वनस्पतिष्वागत्य सर्वजघन्यं क्षुल्लकभवग्रहणायुष्कमनुपाल्य पर्यन्ते सर्वशाट साधोकरोति, ततश्च क्षुल्लकभवग्रहणमेव भवति, उत्कृष्टं तु त्रयस्त्रिंशत् सागरोपमाणि पूर्वकोट्याऽधिकानि, कथं?, इह कश्चित् / निक्षेपाः, संयतमनुष्य औदारिकसर्वशाटं कृत्वाऽनुत्तरसुरेषु त्रयस्त्रिंशत्सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसर्वसङ्घातं कृत्वा पूर्वकोट्यन्ते औदारिकसर्वशाटं करोतीति, उक्तं च भाष्यकारेण-खुड्डागभवग्गहणं जहन्नमुक्कोसयं च तित्तीसं / तं सागरोवमा संपुन्ना पुव्वकोडी उ॥१॥गुरवस्तु व्याचक्षते- तदारम्भसमयस्य पूर्वभवशाटेनावरुद्धत्वात् समयहीनं क्षुल्लकभवग्रहणं जघन्यं शाटान्तरमिति, तथा च किलैवमक्षराणि नीयन्ते-त्रिसमयहीनं क्षुल्लकमित्येतदपि न्याय्यमेवास्माकं प्रतिभाति, किन्त्वतिगम्भीरधिया भाष्यकृता सह विरुध्यत इति गाथार्थः // इदानीं सङ्घातपरिशाटान्तरमुभयरूपमप्यभिधित्सुराह 0 संघातान्तरकालो जघन्यतः क्षुल्लकभवग्रहणं त्रिसमयोनम् / द्वौ विग्रहे समयौ तृतीयः संघातनासमयः // 1 // तैरूनं क्षुल्लकभवं धृत्वा परभवमविग्रहेणैव / गत्वा / प्रथमसमये संघातयतः स विज्ञेयः / / 2 // उत्कृष्टः त्रयस्त्रिंशत् समयाधिकपूर्वकोट्यधिकानि। स सागरोपमाणि अविग्रहेणेह संघातम्॥ 3 // कृत्वा पूर्वकोटीं धृत्वा सुरज्येष्ठमायुष्कं ततः। भुक्त्वा इह तृतीये समये संघातयतः॥ 4 // ॐ क्षुल्लकभवग्रहणं जघन्यमुत्कृष्टं च त्रयस्त्रिंशत् / तत् सागरोपमाणि संपूर्णानि पूर्वकोटी तु॥१॥ 80 त्रिभिरूनं सर्वबन्धस्य समयोनं सर्वशाटस्येति भावार्थः।

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404