Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 824 // सूत्रस्पर्श वलयसंठाणं, एरिसं णत्थि जीवसंठाणंति, ताणि संठाणाणि दट्ठण कस्सइ संमत्तसुयचरित्ताचरित्तसामाइयाइ उप्पज्जेज्जा। १.प्रथमउज्जुसुओ पढमं समुट्ठाणेणं नेच्छइ, किं कारणं?, भगवं चेव उट्ठाणं, स एव वायणायरिओ गोयमप्पभिईणं, तेण दुविहं- मध्ययन सामायिक, वायणासामित्तं लद्धिसामित्तंच, जंभणियं- वायणायरियणिस्साए सामाइयलद्धी जस्स उप्पज्जइ, तिण्णि सद्दणया लद्धि नियुक्तिः मिच्छति, जेण उट्ठाणे वायणायरिए य विजमाणेवि अभवियस्स ण उप्पज्जइ, लब्धेरभावात्, एवं उप्पण्णं अणुप्पण्णं वा |1027 सामाइयं कज्जइ, कयाकयंति दारं गतम्, अधुना द्वितीयद्वारमधिकृत्याऽऽह- केन इति, केन कृतमित्यत्र निर्वचनम्, अर्थतः करणभयान्तअर्थमङ्गीकृत्य तत् सामायिकं जिनैः तीर्थकरैः सूत्रं त्वङ्गीकृत्य गणधरैरिति, व्यवहारमतमेतत्, निश्चयमतं तु व्यक्त्यपेक्षया यो सामायिकसर्वयत्स्वामी तत्तेनैवेति, व्यक्त्यपेक्षश्चेह तीर्थकरगणधरयोरुपन्यासो वेदितव्यः, प्रधानव्यक्तित्वाद्, अन्यथा पुनरुक्तदोषप्रसङ्ग वय॑योगप्रत्या ख्यानयावजीवइति, उक्तं च भाष्यकारेण-णणु णिग्गमे गयं चिय केण कयंति त्ति का पुणो पुच्छा? / भण्णइ स बज्झकत्ता इहंतरंगो विसेसोऽयं // 1 // त्रिविधानां बाह्यकर्ता सामान्येनान्तरङ्गस्तु व्यक्त्यपेक्षयेति भावना, अयं गाथार्थः ॥साम्प्रतं केषु द्रव्येषु क्रियते इत्येतद् विवृण्वन्नाह- निरूपणम्। भाष्यः 176 भा०-तं केसुकीरई तत्थ नेगमो भणइ इट्ठदव्वेसु / सेसाण सव्वदव्वेसुपज्जवेसुंन सव्वेसुं॥१७६॥(दा०३) तत् सामायिकं केषु द्रव्येषु स्थितस्य सतः क्रियते निर्वर्त्यत इति द्रव्येषु प्रश्नः, नयप्रविभागेनेह निर्वचनं तत्र णेगमो भणइ - वलयसंस्थानम्, ईदृशं नास्ति जीवसंस्थानमिति, तानि संस्थानानि दृष्ट्वा कस्यचित्सम्यक्त्वश्रुतचारित्राचारित्रसामायिकादिरुत्पद्येतम् / ऋजुसूत्रः प्रथमां समुत्थानेन ब्ल (इति) नेच्छति, किं कारणं?, भगवानेवोत्थानम्, स एव वाचनाचार्यो गौतमप्रभृतीनाम्, तेन द्विविधं वाचनास्वामित्वं लब्धिस्वामित्वं च, यद्भणितं- वाचनाचार्यनिश्रया 8 सामायिकलब्धिर्यस्योत्पद्यते, त्रयः शब्दनया लब्धिमिच्छन्ति, येन उत्थाने वाचनाचार्ये च विद्यमानेऽपि अभव्यस्य नोत्पद्यते, एवमुत्पन्नं अनुत्पन्नं वा सामायिक क्रियते, कृताकृतमिति द्वारं गतम्। 0 ननु निर्गमे गतमेव केन कृतमितीति का पुनः पृच्छा? / भण्यते स बाह्यकर्ता इहान्तरङ्गो विशेषोऽयम् / / 1 / / // 824 //

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404