Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ / / 822 // सूत्रस्पर्श // अथ सामायिकाख्यं प्रथममध्ययनम्॥ १.प्रथमसाम्प्रतं सामायिककरणमेवाव्युत्पन्नविनेयवर्गव्युत्पादनार्थं सप्तभिरनुयोगद्वारैः कृताकृतादिभिः निरूपयन्नाह मध्ययनं सामायिक, नि०- कयाकयं 1 केण कयं 2 केसु अदव्वेसु कीरई वावि 3 / काहे व कारओ 4 नयओ 5 करणं कइविहं 6 (च) कहं 7? नियुक्तिः // 1027 // 1027 कयाकयं ति सामायिकस्य करणमिति क्रियां श्रुत्वा चोदक आक्षिपति- एतत्सामायिकमस्याः क्रियायाः प्राक् किं कृतं करणभयान्तक्रियते? आहोश्विदकृतमिति, उभयथाऽपि दोषः, कृतपक्षेभावादेव करणानुपपत्तेः, अकृतपक्षेऽपिवान्ध्येयादेरिव करणानुप- सामायिकसर्वपत्तिरेवेति, अत्र निर्वचनम्, कृतं चाकृतं च कृताकृतम्, नयमतभेदेन भावना कार्या, केन कृतमिति वक्तव्यम्, तथा केषु / वय॑योगप्रत्या ख्यानयावतीवद्रव्येष्विष्टादिषु क्रियते?, कदा वा कारकोऽस्य भवतीति वक्तव्यम्, नयत इति केनालोचनादिना नयेनेति, तथा करणं कइविहं त्रिविधानां कतिभेदं कथं केन प्रकारेण लभ्यत इति वक्तव्यमयं गाथासमासार्थः // 1027 // अवयवार्थं तु प्रतिद्वारं भाष्यकार एव निरूपणम्। वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽह भा०- उप्पन्नाणुप्पन्नं कयाकयं इत्थ जह नमुक्कारे (दा०१)। केणंति अत्थओतं जिणेहिं सुत्तं गणहरेहिं / / 175 // (दा०२) इहोत्पन्नानुत्पन्नं कृताकृतमभिधीयते, सर्वमेव च वस्तूत्पन्नानुत्पन्नं क्रियते, द्रव्यपर्यायोभयरूपत्वाद्वस्तुन इति, अत्र नैगमादिनयैर्भावना कार्येति, अत एवाऽऽह- अत्र यथा नमस्कारे नयभावना कृता तथैव कर्तव्येति गम्यते, सा पुनर्नमस्कारानुसारेणैव भावनीयेति द्वारम् / सा पुण भावणा- इह केइ उप्पन्नं इच्छंति, केइ अणुप्पन्नं इच्छंति, ते य णेगमाई सत्त मूलणया, तत्थ ®सा पुनर्भावना- इह केचिदुप्पन्नमिच्छन्ति, केचिदनुप्पन्नमिच्छन्ति, ते च नैगमादयः सप्त मूलनयाः, तत्र - भाष्यः१७५ 2 //

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404