Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 823 // णेगमोऽणेगविहो, तत्थाइणेगमस्स अणुप्पन्नं कीरइ णो उप्पण्णं, कम्हा?, जहा पंच अस्थिकाया णिच्चा एवं सामाइयंपिण 1. प्रथमकयाइ णासि ण कयाइण भवदि ण कयाइण भविस्सइ, भुविं च भवइ अभविस्सइ, धुवे णिइए अक्खए अव्वए अवट्ठिए मध्ययन सामायिक, णिच्चेण एस भावे केणइ उप्पाइएत्तिकट्ट, जदावि भरहेरवएहिं वासेहिं वोच्छिनइ तयावि महाविदेहे वासे अव्वोच्छित्ती तम्हा नियुक्तिः अणुप्पन्नं / सेसाणं णेगमाणं छह य संगहाईण नयाणं उप्पन्नं कीरइ, जेणं पण्णरससुवि कम्मभूमीसु पुरिसं पडुच्च उप्पज्जइ 1027 जइ उप्पन्नं कहं उप्पन्न?, तिविहेण सामित्तेण उप्पत्ती भवइ, तंजहा-समुट्ठाणेणं वायणाए लद्धीए, तत्थ कोणओ कं उप्पत्तिं / सूत्रस्पर्श करणभयान्तइच्छइ?, तत्थ जे पढमवजा णेगमा संगहववहारा य ते तिविहंपि उप्पत्तिं इच्छंति, समुट्ठाणेणं जहा तित्थगरस्स सएणं सामायिकसर्वउवट्ठाणेणं, वायणाए वायणायरियणिस्साए जहा भगवया गोयमसामी वाइओ, लद्धीए वा अभवियस्स णत्थि, भवियस्स वर्ययोगप्रत्या ख्यानयावतीवपुण उवएसगमंतरेणाविपडिमाइ द₹णंसामाइयावरणिज्जाण कम्माण खओवसमेणं सामाइयलद्धी समुप्पज्जइ, जहा सयंभूरमणे त्रिविधानां समुद्दे पडिमासंठिया य मच्छा पउमपत्तावि पडिमासंठिया साहुसंठिया य, सव्वाणि किर तत्थ संठाणाणि अस्थि मोत्तूण निरूपणम्। भाष्य: 175 - नैगमोऽनेकविधः, तत्रादिनैगमस्यानुत्पन्नं क्रियते नोत्पन्नम्, कस्मात्?, यथा पञ्चास्तिकाया नित्या एवं सामायिकमपि न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति, भूतं च भवति च भविष्यति, ध्रुवं नैत्यिकं अक्षयमव्ययं अवस्थितं नित्यं नैष भावः केनचिदुत्पादित इतिकृत्वा, यदापि भरतैरवतेषु वर्षेषु 8 व्युच्छिद्यते तदाऽपि महाविदेहेषु वर्षेषु अव्यवच्छित्तिः तस्मादनुत्पन्नम् / शेषाणां नैगमानां षण्णां च संग्रहादीनां नयानामुत्पन्नं क्रियते, यतः पञ्चदशस्वपि कर्मभूमिषु पुरुषं 8 प्रतीत्योत्पद्यते. यद्यत्पन्नं कथमुत्पन्नं?, त्रिविधेन स्वामित्वेनोत्पत्तिर्भवति, तद्यथा- समुत्थानेन वाचनया लब्ध्या, तत्र को नयः कामुत्पत्तिमिच्छति?, तत्र ये प्रथमवर्जा 8 नैगमाः संग्रहव्यवहारौ च ते त्रिविधामप्युत्पत्तिमिच्छन्ति, समुत्थानेन यथा तीर्थकरस्य स्वकेनोत्थानेन, वाचनया वाचनाचार्यनिश्रया यथा भगवता गौतमस्वामी वाचितः, // 823 // * लब्ध्या वाऽभव्यस्य नास्ति, भव्यस्य पुनरुपदेशकमन्तरेणापि प्रतिमादि दृष्ट्वा सामायिकावरणीयानां कर्मणां क्षयोपशमेन सामायिकलब्धिः समुत्पद्यते, यथा स्वयम्भूरमणे समुद्रे प्रतिमासंस्थिताश्च मत्स्याः पद्मपत्राण्यपि प्रतिमासंस्थितानि साधुसंस्थितानि च, सर्वाणि किल तत्र संस्थानानि सन्ति मुक्त्वा -

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404