Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 368
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ सूत्रस्पर्श | // 828 // लोक्यानागतामर्षकं सूत्रमिति, तदभावेऽपि च तदा चारित्रपरिणामोपेतत्वादसौ यतिरेव, शुद्धिश्चास्य यावत् सूत्रमधीतं तावत् १.प्रथमतेनैव प्रतिक्रमणं कुर्वत इत्यलं विस्तरेणेति गाथार्थः / / 179 / / द्वारम् / अधुनैकगाथयैव विनयादिद्वारत्रयं व्याचिख्यासुराह- मध्ययन सामायिक, ___भा०- आलोइए विणीअस्स दिजए तं (पडि 2) पसत्थखित्तंमि (प०३) / अभिगिज्झ दो दिसाओ चरंतिअंवा जहाकमसो॥ | नियुक्तिः 180 // (प०४) 1027 आलोचिते सति विनीतस्य, पादधावनानुरागादिविनयवत इत्यर्थः, उक्तंच भाष्यकारेण- अणुरत्तो भत्तिगओ अमुई अणुयत्तओ करणभयान्तविसेसण्णू / उजुत्तगऽपरितंतो इच्छियमत्थं लहइ साहू॥१॥ दीयते तत् सामायिकम्, तस्यापि न यत्र तत्र क्वचित्, किं तर्हि?, सामायिकसर्वप्रशस्तक्षेत्रे इक्षुक्षेत्रादाविति, अत्राप्युक्तं-उच्छुवणे सालिवणे पउमसरे कुसुमिए य वणसंडे। गंभीरसाणुणाए पयाहिणजले जिणघरे / वय॑योगप्रत्या ख्यानयावखीववा॥१॥ देज ण उ भग्गझामियसुसाणसुण्णासुसण्णगेहेसु / छारंगारकयारामेज्झाईदव्वदुढे वा॥२॥तथा अभिगृह्य अङ्गीकृत्य द्वे त्रिविधानां दिशौ पूर्वांवोत्तरांवा दीयत इति वर्तते, तथा चरन्तीं वा, तत्र चरन्ती नाम यस्यां दिशि तीर्थकरकेवलिमनःपर्यायज्ञान्यवधिज्ञानिचतुर्दशपूर्वधरादयो यावद् युगप्रधाना इति विहरन्ति यथाक्रमश इति गुणापेक्षया तासु दिक्षु यथाक्रमेण दीयत इति, उक्तं चपुव्वाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छिज्जा। जाए जिणादओ वा दिसाएँ जिणचेइयाइं वा // 1 // इति गाथार्थः॥ 180 // द्वारत्रयं गतम्, अधुना कालादिद्वारत्रयमेकगाथयैवाभिधित्सुराह 0 अनुरक्तो भक्तिगतोऽमोची अनुवर्तको विशेषज्ञः। उद्यतकोऽपरितान्त इष्टमर्थं लभते साधुः॥१॥ 0 इक्षुवने सालीवने पद्यसरसि कुसुमिते च वनखण्डे। // 828 // गम्भीरसानुनादे प्रदक्षिणजले जिनगृहे वा / / 1 / / दद्यात् न तु भग्नध्यामितश्मशानशून्येषु संज्ञागेहेषु / क्षाराङ्गारकचवरामेध्यादिद्रव्यदुष्टे वा।। 2 // 0 पूर्वाभिमुख | उत्तरमुखो वा दद्यादथवा प्रतीच्छेत्। यस्यां जिनादयो वा दिशि जिनचैत्यानि वा // 1 // *०ण्णामणुण्ण० (प्र०)। निरूपणम्। भाष्यः 180

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404