________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ सूत्रस्पर्श | // 828 // लोक्यानागतामर्षकं सूत्रमिति, तदभावेऽपि च तदा चारित्रपरिणामोपेतत्वादसौ यतिरेव, शुद्धिश्चास्य यावत् सूत्रमधीतं तावत् १.प्रथमतेनैव प्रतिक्रमणं कुर्वत इत्यलं विस्तरेणेति गाथार्थः / / 179 / / द्वारम् / अधुनैकगाथयैव विनयादिद्वारत्रयं व्याचिख्यासुराह- मध्ययन सामायिक, ___भा०- आलोइए विणीअस्स दिजए तं (पडि 2) पसत्थखित्तंमि (प०३) / अभिगिज्झ दो दिसाओ चरंतिअंवा जहाकमसो॥ | नियुक्तिः 180 // (प०४) 1027 आलोचिते सति विनीतस्य, पादधावनानुरागादिविनयवत इत्यर्थः, उक्तंच भाष्यकारेण- अणुरत्तो भत्तिगओ अमुई अणुयत्तओ करणभयान्तविसेसण्णू / उजुत्तगऽपरितंतो इच्छियमत्थं लहइ साहू॥१॥ दीयते तत् सामायिकम्, तस्यापि न यत्र तत्र क्वचित्, किं तर्हि?, सामायिकसर्वप्रशस्तक्षेत्रे इक्षुक्षेत्रादाविति, अत्राप्युक्तं-उच्छुवणे सालिवणे पउमसरे कुसुमिए य वणसंडे। गंभीरसाणुणाए पयाहिणजले जिणघरे / वय॑योगप्रत्या ख्यानयावखीववा॥१॥ देज ण उ भग्गझामियसुसाणसुण्णासुसण्णगेहेसु / छारंगारकयारामेज्झाईदव्वदुढे वा॥२॥तथा अभिगृह्य अङ्गीकृत्य द्वे त्रिविधानां दिशौ पूर्वांवोत्तरांवा दीयत इति वर्तते, तथा चरन्तीं वा, तत्र चरन्ती नाम यस्यां दिशि तीर्थकरकेवलिमनःपर्यायज्ञान्यवधिज्ञानिचतुर्दशपूर्वधरादयो यावद् युगप्रधाना इति विहरन्ति यथाक्रमश इति गुणापेक्षया तासु दिक्षु यथाक्रमेण दीयत इति, उक्तं चपुव्वाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छिज्जा। जाए जिणादओ वा दिसाएँ जिणचेइयाइं वा // 1 // इति गाथार्थः॥ 180 // द्वारत्रयं गतम्, अधुना कालादिद्वारत्रयमेकगाथयैवाभिधित्सुराह 0 अनुरक्तो भक्तिगतोऽमोची अनुवर्तको विशेषज्ञः। उद्यतकोऽपरितान्त इष्टमर्थं लभते साधुः॥१॥ 0 इक्षुवने सालीवने पद्यसरसि कुसुमिते च वनखण्डे। // 828 // गम्भीरसानुनादे प्रदक्षिणजले जिनगृहे वा / / 1 / / दद्यात् न तु भग्नध्यामितश्मशानशून्येषु संज्ञागेहेषु / क्षाराङ्गारकचवरामेध्यादिद्रव्यदुष्टे वा।। 2 // 0 पूर्वाभिमुख | उत्तरमुखो वा दद्यादथवा प्रतीच्छेत्। यस्यां जिनादयो वा दिशि जिनचैत्यानि वा // 1 // *०ण्णामणुण्ण० (प्र०)। निरूपणम्। भाष्यः 180