________________ मध्ययन श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 829 // सूत्रस्पर्श __ भा०- पडिकुट्ठदिणे वजिअ रिक्खेसु अमिगसिराइ भणिएसुं। पियधम्माईगुणसंपयासुतं होइ दायव्वं // 181 // (प०५-६-७) १.प्रथमप्रतिक्रुष्टानि- प्रतिषिद्धानि दिनानि- वासराः, प्रतिक्रुष्टानि च तानि दिनानि चेति विग्रहः, तानि चतुर्दश्यादीनि वर्जयित्वा सामायिक, प्रतिकृष्टेष्वेव पञ्चम्यादिषु दातव्यमिति योगः, उक्तं च-चाउद्दसिं पण्णरसिं वज्जेज्जा अट्ठमिं च नवमिं च / छट्टिं च चउत्थिं बारसिंह | नियुक्ति: च दोण्हपि पक्खाणं॥१॥ एतेष्वपि दिनेषु प्रशस्तेषु मुहूर्तेषु दीयते, नाप्रशस्तेषु, तथा ऋक्षेषु नक्षत्रेषु च मृगशिरादिषु, उक्तेषु / |1027 ग्रन्थान्तराभिहितेषु, न तु प्रतिषिद्धेषु, उक्तं च-मियसिरअद्दापूसो तिण्णी य पुव्वाइ मूलमस्सेसा / हत्थो चित्ता य तहा दह वुडिकराई करणभयान्तणाणस्स॥१॥तथा-संझागयं रविगयं विड्डे सम्गहं विलंबिं च। राहुहयं गहभिन्नं च वजए सत्त नक्खत्ते॥२॥तथा प्रियधर्मादिगुणसम्पत्सु सामायिकसर्वसतीषु तत् सामायिकं भवति दातव्यमिति, उक्तं च- पियधम्मो दढधम्मो संविग्गोऽवज्जभीरु असढो य। खंतो दंतो गुत्तो थिरव्वयं वय॑योगप्रत्या ख्यानयावतीवजिइंदिओ उज्जू॥१॥विनीतस्याप्येता गुणसम्पदोऽन्वेष्टव्या इति गाथार्थः॥१८१॥ (प०५-६-७) साम्प्रतं चरमद्वारव्या त्रिविधानां चिख्यासयाऽऽह निरूपणम्। भाष्यः ___ भा०-अभिवाहारोकालिअसुअंमिसुत्तत्थतदुभएणं ति। दव्वगुणपज्जवेहि अदिट्ठीवायंमि बोद्धव्वो॥१८२॥ (प०८) 181-182 अभिव्याहरणं आचार्यशिष्ययोर्वचनप्रतिवचने अभिव्याहारः, स च कालिकश्रुते आचारादौ सुत्तत्थतदुभएणं ति सूत्रतः / अर्थतस्तदुभयतश्चेति, इयमत्र भावना-शिष्येणेच्छाकारणेदमङ्गाधुद्दिशत इत्युक्ते सतीच्छापुरस्सरमाचार्यवचनं- अहमस्य चतुर्दशी पञ्चदशी वर्जयेत् अष्टमी च नवमीं च। षष्ठी च चतुर्थी द्वादशीं च द्वयोरपि पक्षयोः॥१॥ 0 मृगशिरः आर्द्रा पुष्य तिम्रश्च पूर्वा मूलमश्लेषा / हस्तश्चित्रा च तथा दश वृद्धिकराणि ज्ञानस्य // 1 // संध्यागतं रविगतं विड्वरं सग्रहं विलम्बि च। राहुहतं ग्रहभिन्नं च वर्जयेत् सप्त नक्षत्राणि // 1 // 0 प्रियधर्मा दृढधर्मा 8 संविनोऽवद्यभीरुरशठश्च / क्षान्तो दान्तो गुप्तः स्थिरव्रतो जितेन्द्रिय ऋजु // 1 // // 829