SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक निर्यक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 827 // // 178 // (दा०५) इहाऽऽभिमुख्येन गुरोरात्मदोषप्रकाशनं- आलोचनानयः, तथा विनयश्च पदधावनानुरागादिः, तथा क्षेत्रं इक्षुक्षेत्रादि, तथा दिगभिग्रहश्च वक्ष्यमाणलक्षणः, कालश्चाहरादिः, तथा रिक्षसम्पत्- नक्षत्रसंपत् गुणसंपच्च गुणा:- प्रियधर्मादयः, अभिव्याहरणं अभिव्याहारश्चाष्टमो नय इति गाथासमासार्थः // 178 // व्यासार्थं तु प्रतिपदं भाष्यकार एव सम्यग् न्यक्षेण वक्ष्यति, तथा चाऽऽद्यद्वारव्याचिख्यासयाऽऽह भा०- पव्वजाए जुग्गं तावइ आलोअणं गिहत्थेसुं। उवसंपयाइ साहुसु सुत्ते अत्थे तदुभए अ॥१७९॥ (प०१) प्रव्रज्यायाः-निष्क्रमणस्य यत् प्राणिजातं स्त्रीपुरुषनपुंसकभेदं योग्यं अनुरूपं तदन्वेषणम्, यदिति वाक्यशेषः, तावत्येवाsलोचनाऽवलोकना वा, केषु?- गृहस्थेषु गृहस्थविषय इति, एतदुक्तं भवति- योग्यं हि सर्वोपाधिशुद्धमेव भवति, ततश्च तदन्वेषणेन सर्वस्यैव विधेः कस्त्वं? कोवा ते निर्वेदः? इत्यादिप्रश्नादेराक्षेप इति, ततश्च प्रयुक्तालोचनस्य योग्यताऽवधारणानन्तरं सामायिकं दद्यात्, न शेषाणां प्रतिषिद्धदीक्षाणामिति नयः। एवं तावद् गृहस्थस्याकृतसामायिकस्य सामायिकार्थमालोचनोक्ता, साम्प्रतं कृतसामायिकस्य यतेः प्रतिपादयन्नाह- उपसम्पदि साधुषु आलोचनेति वर्तते, सूत्रे अर्थे तदुभये च, इयमत्र भावना-सामायिकसूत्राद्यर्थं यदा कश्चिदुपसम्पदं प्रयच्छति यतिस्तदाऽसावालोचनां ददाति, अत्र विधिः सामाचार्यामुक्त एव, आह-अल्पं सामायिकसूत्रम्, तत्कथं तदर्थमपि यतेरुपसम्पत्?, तदभावे वा कथं यतिः? कथं वा प्रतिक्रमणमन्तरेण शुद्धिरिति?, अत्रोच्यते, मन्दग्लानादिव्याघाता विस्मृतसूत्रस्य यतेः सूत्रार्थमप्युपसम्पदविरुद्धैव, एष्यत्कालंवा दुष्षमान्तमा 1. प्रथममध्ययनं सामायिक, नियुक्तिः 1027 सूत्रस्पर्श करणभयान्तसामायिकसर्ववय॑योगप्रत्याख्यानयावद्धीवत्रिविधानां निरूपणम्। भाष्य: 179 // 827
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy