SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 826 // कदा कारकोऽस्य भवतीत्येतन्नयैर्निरूपयन्नाह १.प्रथमभा०- काहु? उदिढे नेगम उवट्ठिए संगहो अववहारो। उज्जुसुओ अक्कमंते सद्दु समत्तंमि उवउत्तो॥१७७॥ (दा०४) मध्ययनं कदाऽसौ सामायिकस्य कारको भवतीति प्रश्नः, इह नयैर्निर्वचनं उद्दिढे णेगम त्ति उद्दिष्टे सति नैगमो मन्यते, इयमत्र भावना सामायिक, नियुक्तिः सामान्यग्राहिणो नैगमनयस्योद्दिष्टमात्र एव सामायिके गुरुणा शिष्योऽनधीयानोऽपि तत्क्रियाऽननुष्ठायी सन् सामायिकस्य / 1027 कर्ता वनगमनप्रस्थितप्रस्थककर्तृवत्, यस्मादुद्देशोऽपि तस्य कारणं सामायिकस्य, तस्मिंश्च कारणे कार्योपचारः, उवट्ठिए सूत्रस्पर्श करणभयान्तसंगहो य ववहारोत्ति सङ्ग्रहो व्यवहारश्च मन्यते- उपस्थितः सन्कारको भवतीति, इयमत्र भावना-इहोद्देशानन्तरं वाचनाप्रार्थनाय सामायिकसर्वयदा वन्दनं दत्त्वोपस्थितो भवति तदा प्रत्यासन्नतरकारणत्वात् सङ्गहव्यवहारयोः कारण इति, ऋजुसूत्र आक्रामन् कारको वयंयोगप्रत्याभवतीति मन्यते, एतदुक्तं भवति- उद्देशानन्तरं गुरुपादमूले वन्दित्वोपस्थितः- सामायिकं पठितुमारब्धः कारकः, वृद्धास्तु ख्यानयावजीव त्रिविधानां व्याचक्षते- न पठन्नेव, किन्तु समाप्तेः कारक इति सामायिकक्रियां वा प्रतिपद्यमानस्तदुपयोगरहितोऽपि कारकः, यस्मात् सामायिकार्थस्य सामायिकशब्दक्रिये असाधारणं कारणम्, असाधारणकारणे च व्यपदेश इति, सद्दु समत्तंमि उवउत्तो त्ति शब्दादयो नया मन्यन्ते- समाप्ते सत्युपयुक्त एव कारको भवति, त्रयाणां च शब्दादीनां नयानां शब्दक्रियावियुक्तोऽपि सामायिकोपयुक्तः कारकः, मनोज्ञतथापरिणामरूपत्वात् सामायिकस्येति भावना, अयं गाथार्थः // 177 // कदा कारक इति गतम्, नयतो-नयप्रपञ्चत इत्यर्थः, अथवा कदा कारक इत्येतावद् वारंगतम्, नयत इत्येतत्तु द्वारान्तरमेव, अतस्तदभिधित्सयाऽऽह भा०- आलोअणा य१विणए 2 खित्त ३दिसाऽभिग्गहे अ४ काले 5 / रिक्ख 6 गुणसंपया वि अ७ अभिवाहारे अ 8 अट्ठमए निरूपणम्। भाष्यः 177-178 // 826 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy