Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 369
________________ मध्ययन श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 829 // सूत्रस्पर्श __ भा०- पडिकुट्ठदिणे वजिअ रिक्खेसु अमिगसिराइ भणिएसुं। पियधम्माईगुणसंपयासुतं होइ दायव्वं // 181 // (प०५-६-७) १.प्रथमप्रतिक्रुष्टानि- प्रतिषिद्धानि दिनानि- वासराः, प्रतिक्रुष्टानि च तानि दिनानि चेति विग्रहः, तानि चतुर्दश्यादीनि वर्जयित्वा सामायिक, प्रतिकृष्टेष्वेव पञ्चम्यादिषु दातव्यमिति योगः, उक्तं च-चाउद्दसिं पण्णरसिं वज्जेज्जा अट्ठमिं च नवमिं च / छट्टिं च चउत्थिं बारसिंह | नियुक्ति: च दोण्हपि पक्खाणं॥१॥ एतेष्वपि दिनेषु प्रशस्तेषु मुहूर्तेषु दीयते, नाप्रशस्तेषु, तथा ऋक्षेषु नक्षत्रेषु च मृगशिरादिषु, उक्तेषु / |1027 ग्रन्थान्तराभिहितेषु, न तु प्रतिषिद्धेषु, उक्तं च-मियसिरअद्दापूसो तिण्णी य पुव्वाइ मूलमस्सेसा / हत्थो चित्ता य तहा दह वुडिकराई करणभयान्तणाणस्स॥१॥तथा-संझागयं रविगयं विड्डे सम्गहं विलंबिं च। राहुहयं गहभिन्नं च वजए सत्त नक्खत्ते॥२॥तथा प्रियधर्मादिगुणसम्पत्सु सामायिकसर्वसतीषु तत् सामायिकं भवति दातव्यमिति, उक्तं च- पियधम्मो दढधम्मो संविग्गोऽवज्जभीरु असढो य। खंतो दंतो गुत्तो थिरव्वयं वय॑योगप्रत्या ख्यानयावतीवजिइंदिओ उज्जू॥१॥विनीतस्याप्येता गुणसम्पदोऽन्वेष्टव्या इति गाथार्थः॥१८१॥ (प०५-६-७) साम्प्रतं चरमद्वारव्या त्रिविधानां चिख्यासयाऽऽह निरूपणम्। भाष्यः ___ भा०-अभिवाहारोकालिअसुअंमिसुत्तत्थतदुभएणं ति। दव्वगुणपज्जवेहि अदिट्ठीवायंमि बोद्धव्वो॥१८२॥ (प०८) 181-182 अभिव्याहरणं आचार्यशिष्ययोर्वचनप्रतिवचने अभिव्याहारः, स च कालिकश्रुते आचारादौ सुत्तत्थतदुभएणं ति सूत्रतः / अर्थतस्तदुभयतश्चेति, इयमत्र भावना-शिष्येणेच्छाकारणेदमङ्गाधुद्दिशत इत्युक्ते सतीच्छापुरस्सरमाचार्यवचनं- अहमस्य चतुर्दशी पञ्चदशी वर्जयेत् अष्टमी च नवमीं च। षष्ठी च चतुर्थी द्वादशीं च द्वयोरपि पक्षयोः॥१॥ 0 मृगशिरः आर्द्रा पुष्य तिम्रश्च पूर्वा मूलमश्लेषा / हस्तश्चित्रा च तथा दश वृद्धिकराणि ज्ञानस्य // 1 // संध्यागतं रविगतं विड्वरं सग्रहं विलम्बि च। राहुहतं ग्रहभिन्नं च वर्जयेत् सप्त नक्षत्राणि // 1 // 0 प्रियधर्मा दृढधर्मा 8 संविनोऽवद्यभीरुरशठश्च / क्षान्तो दान्तो गुप्तः स्थिरव्रतो जितेन्द्रिय ऋजु // 1 // // 829

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404