________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 823 // णेगमोऽणेगविहो, तत्थाइणेगमस्स अणुप्पन्नं कीरइ णो उप्पण्णं, कम्हा?, जहा पंच अस्थिकाया णिच्चा एवं सामाइयंपिण 1. प्रथमकयाइ णासि ण कयाइण भवदि ण कयाइण भविस्सइ, भुविं च भवइ अभविस्सइ, धुवे णिइए अक्खए अव्वए अवट्ठिए मध्ययन सामायिक, णिच्चेण एस भावे केणइ उप्पाइएत्तिकट्ट, जदावि भरहेरवएहिं वासेहिं वोच्छिनइ तयावि महाविदेहे वासे अव्वोच्छित्ती तम्हा नियुक्तिः अणुप्पन्नं / सेसाणं णेगमाणं छह य संगहाईण नयाणं उप्पन्नं कीरइ, जेणं पण्णरससुवि कम्मभूमीसु पुरिसं पडुच्च उप्पज्जइ 1027 जइ उप्पन्नं कहं उप्पन्न?, तिविहेण सामित्तेण उप्पत्ती भवइ, तंजहा-समुट्ठाणेणं वायणाए लद्धीए, तत्थ कोणओ कं उप्पत्तिं / सूत्रस्पर्श करणभयान्तइच्छइ?, तत्थ जे पढमवजा णेगमा संगहववहारा य ते तिविहंपि उप्पत्तिं इच्छंति, समुट्ठाणेणं जहा तित्थगरस्स सएणं सामायिकसर्वउवट्ठाणेणं, वायणाए वायणायरियणिस्साए जहा भगवया गोयमसामी वाइओ, लद्धीए वा अभवियस्स णत्थि, भवियस्स वर्ययोगप्रत्या ख्यानयावतीवपुण उवएसगमंतरेणाविपडिमाइ द₹णंसामाइयावरणिज्जाण कम्माण खओवसमेणं सामाइयलद्धी समुप्पज्जइ, जहा सयंभूरमणे त्रिविधानां समुद्दे पडिमासंठिया य मच्छा पउमपत्तावि पडिमासंठिया साहुसंठिया य, सव्वाणि किर तत्थ संठाणाणि अस्थि मोत्तूण निरूपणम्। भाष्य: 175 - नैगमोऽनेकविधः, तत्रादिनैगमस्यानुत्पन्नं क्रियते नोत्पन्नम्, कस्मात्?, यथा पञ्चास्तिकाया नित्या एवं सामायिकमपि न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति, भूतं च भवति च भविष्यति, ध्रुवं नैत्यिकं अक्षयमव्ययं अवस्थितं नित्यं नैष भावः केनचिदुत्पादित इतिकृत्वा, यदापि भरतैरवतेषु वर्षेषु 8 व्युच्छिद्यते तदाऽपि महाविदेहेषु वर्षेषु अव्यवच्छित्तिः तस्मादनुत्पन्नम् / शेषाणां नैगमानां षण्णां च संग्रहादीनां नयानामुत्पन्नं क्रियते, यतः पञ्चदशस्वपि कर्मभूमिषु पुरुषं 8 प्रतीत्योत्पद्यते. यद्यत्पन्नं कथमुत्पन्नं?, त्रिविधेन स्वामित्वेनोत्पत्तिर्भवति, तद्यथा- समुत्थानेन वाचनया लब्ध्या, तत्र को नयः कामुत्पत्तिमिच्छति?, तत्र ये प्रथमवर्जा 8 नैगमाः संग्रहव्यवहारौ च ते त्रिविधामप्युत्पत्तिमिच्छन्ति, समुत्थानेन यथा तीर्थकरस्य स्वकेनोत्थानेन, वाचनया वाचनाचार्यनिश्रया यथा भगवता गौतमस्वामी वाचितः, // 823 // * लब्ध्या वाऽभव्यस्य नास्ति, भव्यस्य पुनरुपदेशकमन्तरेणापि प्रतिमादि दृष्ट्वा सामायिकावरणीयानां कर्मणां क्षयोपशमेन सामायिकलब्धिः समुत्पद्यते, यथा स्वयम्भूरमणे समुद्रे प्रतिमासंस्थिताश्च मत्स्याः पद्मपत्राण्यपि प्रतिमासंस्थितानि साधुसंस्थितानि च, सर्वाणि किल तत्र संस्थानानि सन्ति मुक्त्वा -