________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ / / 822 // सूत्रस्पर्श // अथ सामायिकाख्यं प्रथममध्ययनम्॥ १.प्रथमसाम्प्रतं सामायिककरणमेवाव्युत्पन्नविनेयवर्गव्युत्पादनार्थं सप्तभिरनुयोगद्वारैः कृताकृतादिभिः निरूपयन्नाह मध्ययनं सामायिक, नि०- कयाकयं 1 केण कयं 2 केसु अदव्वेसु कीरई वावि 3 / काहे व कारओ 4 नयओ 5 करणं कइविहं 6 (च) कहं 7? नियुक्तिः // 1027 // 1027 कयाकयं ति सामायिकस्य करणमिति क्रियां श्रुत्वा चोदक आक्षिपति- एतत्सामायिकमस्याः क्रियायाः प्राक् किं कृतं करणभयान्तक्रियते? आहोश्विदकृतमिति, उभयथाऽपि दोषः, कृतपक्षेभावादेव करणानुपपत्तेः, अकृतपक्षेऽपिवान्ध्येयादेरिव करणानुप- सामायिकसर्वपत्तिरेवेति, अत्र निर्वचनम्, कृतं चाकृतं च कृताकृतम्, नयमतभेदेन भावना कार्या, केन कृतमिति वक्तव्यम्, तथा केषु / वय॑योगप्रत्या ख्यानयावतीवद्रव्येष्विष्टादिषु क्रियते?, कदा वा कारकोऽस्य भवतीति वक्तव्यम्, नयत इति केनालोचनादिना नयेनेति, तथा करणं कइविहं त्रिविधानां कतिभेदं कथं केन प्रकारेण लभ्यत इति वक्तव्यमयं गाथासमासार्थः // 1027 // अवयवार्थं तु प्रतिद्वारं भाष्यकार एव निरूपणम्। वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽह भा०- उप्पन्नाणुप्पन्नं कयाकयं इत्थ जह नमुक्कारे (दा०१)। केणंति अत्थओतं जिणेहिं सुत्तं गणहरेहिं / / 175 // (दा०२) इहोत्पन्नानुत्पन्नं कृताकृतमभिधीयते, सर्वमेव च वस्तूत्पन्नानुत्पन्नं क्रियते, द्रव्यपर्यायोभयरूपत्वाद्वस्तुन इति, अत्र नैगमादिनयैर्भावना कार्येति, अत एवाऽऽह- अत्र यथा नमस्कारे नयभावना कृता तथैव कर्तव्येति गम्यते, सा पुनर्नमस्कारानुसारेणैव भावनीयेति द्वारम् / सा पुण भावणा- इह केइ उप्पन्नं इच्छंति, केइ अणुप्पन्नं इच्छंति, ते य णेगमाई सत्त मूलणया, तत्थ ®सा पुनर्भावना- इह केचिदुप्पन्नमिच्छन्ति, केचिदनुप्पन्नमिच्छन्ति, ते च नैगमादयः सप्त मूलनयाः, तत्र - भाष्यः१७५ 2 //