SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ नमस्कार श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 821 // योजनाकरणं त्रिविधं त्रिप्रकारं मणवइकाए यत्ति मनोवाक्कायविषयम्, तत्र मनसि सत्यादि मनोविषयं सत्यादियोजनाकरणं तद्यथा- सत्यमनोयोजनाकरणम्, असत्यमनोयोजनाकरणम्, सत्यमृषामनोयोजनाकरणम्, असत्यामृषामनोयोजनाकरणमिति, स्वस्थाने प्रत्येकं मनोवाक्कायलक्षणे तेषां योजनाकरणानां भेदः विभागः चउ चउहा सत्तहा चेव त्ति अयमत्र भावार्थ:- मनोयोजनाकरणं चतुर्भेदं सत्यमनोयोजनाकरणादि दर्शितमेव, एवं वाग्योजनाकरणमपि चतुर्भेदमेव द्रष्टव्यम्, काययोजनाकरणं तु सप्तभेदम्, तद्यथा- औदारिककाययोजनाकरणम्, एवमौदारिकमिश्रम्, एवं वैक्रियकायः एवं वैक्रियमिश्रम्, एवमाहारककायः एवमाहारकमिश्रम्, एवं कार्मणकाययोजनाकरणमिति गाथार्थः॥१०२५॥ इत्थं तावद् व्यावर्णितं यथोद्दिष्टं करणम्, अधुनाऽत्र येनाधिकार इति तदर्शनायाऽऽह नि०- भावसुअसद्दकरणे अहिगारो इत्थ होइ कायव्वो।नोसुअकरणे गुणझुंजणे अजहसंभवं होइ॥१०२६॥ भावश्रुतशब्दकरणे अधिकारः अवतारोभवति कर्तव्यः श्रुतसामायिकस्य, नतुचारित्रसामायिकस्य, तस्य अन्ते यथासम्भवाभिधानाद, इह च भावश्रुतंसामायिकोपयोग एव, शब्दकरणमप्यत्र तच्छब्दविशिष्टः श्रुतभाव एव विवक्षितोन तु द्रव्यश्रुतमिति, तत्र वस्तुतोऽस्यानवतारात्, तथा नोश्रुतकरणमधिकृत्य गुणझुंजणे य त्ति गुणकरणे योजनाकरणे च यथासम्भवं भवति, अधिकरणमिति गम्यते, तत्र यथासम्भवमिति गुणकरणे चारित्रसामायिकस्यावतारः, तपःसंयमगुणात्मकत्वाच्चारित्रस्य, योजनाकरणेचमनोवाग्योजनायांसत्यासत्यामृषाद्वये द्वयस्यापि भावनीयः, काययोजनायामपि द्वयस्याद्यस्यैवेति गाथार्थः॥१०२६॥ // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायां नमस्कारव्याख्याविवरणं समाप्तम् // व्याख्या, व्याख्या, नियुक्तिः 1026 नन्द्यनुयोगोपोद्ध ज्ञात्वा पञ्चमङ्गलम् पठित्त्वा सूत्रारम्भः / // 821 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy