SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 820 // नमस्कारव्याख्या, व्याख्या, नियुक्तिः 1024 प्रयोजनफले, कर्मक्षयादि, अर्थकामादि मंडलं समपयं, तत्थालीढं दाहिणं पायंअग्गओहुत्तं काउं वामपायं पच्छओहुत्तं ओसारेइ, अंतरं दोण्हवि पायाणं पंचपाया, एवं चेव विवरीयं पच्चालीढं, वइसाहं पण्हीओ अभितराहुत्तीओ समसेढीए करेइ, अग्गिमयलो बहिराहुत्तो, मंडलं दोवि पाए दाहिणवामहुत्ता ओसारेत्ता ऊरुणोवि आउंटावेइ जहा मंडलं भवइ, अंतरं चत्तारि पया, समपायं दोवि पाए समं निरंतर ठवेइ, एयाणि पंचट्ठाणाणि, लोगप्पवाए(हे) सयणकरणं छटुंठाणं, इत्यलं विस्तरेण // उक्तं श्रुतकरणम्, अधुना नोश्रुतकरणमभिधित्सुराह नि०-नोसुअकरणं दुविहं गुणकरणं तह य जुंजणाकरणं / गुणकरणं पुण दुविहं तवकरणे संजमे अतहा // 1024 // * श्रुतकरणं न भवतीति नोश्रुतकरणम्, अमानोनाः प्रतिषेधवाचकाइति वचनात्, द्विविधं द्विप्रकारं गुणकरणं इति गुणानां करणं गुणकरणम्, गुणानां कृतिरित्यर्थः, तथा इति निर्देशे 'चः' समुच्चये व्यवहितश्चास्य योगः, कथं?, योजनाकरणं च मनःप्रभृतीनां व्यापारकृतिश्चेत्यर्थः, गुणकरणं पुनः द्विविधं द्विप्रकारम्, कथं?, तपकरणं इति तपसः अनशनादेर्बाह्याभ्यन्तरभेदभिन्नस्य करणं तपःकरणम्, तपः कृतिरिति हृदयम्, तथा संजमे अत्ति संयमविषयं च पञ्चाश्रवविरमणादिकरणमिति भाव इत्ययं गाथार्थः॥ 1024 // इदानीं योजनाकरणं व्याचिख्यासुराह नि०-जुंजणकरणं तिविहंमण १वय 2 काए अ३ मणसि सच्चाई। सट्ठाणि तेसि भेओचउ१चउहा 2 सत्तहा 3 चेव॥१०२५॥ मण्डलं समपादम्, तत्रालीढं दक्षिणं पादमग्रतोभूतं कृत्वा वामपादं पश्चात्कृत्यापसारयति, अन्तरं द्वयोरपि पादयोः पञ्च पादाः, एवमेव विपरीतं प्रत्यालीढम्, वैशाख पाणी अभ्यन्तरे समश्रेण्या करोति, अग्रतलौ बाह्यतः, मण्डलं द्वावपि पादौ दक्षिणवामतः अपसार्य ऊरू अपि आकुञ्चति यथा मण्डलं भवति, अन्तरं चत्वारः पादाः, समपादं द्वावपि पादौ समं निरन्तरं स्थापयति, एतानि पञ्च स्थानानि, लोकप्रवादे (हे) शयनकरणं षष्ठं स्थानम्। (त्रिदण्ड्यादिदृष्टान्ताः 5) / नियुक्तिः 1025 नन्द्यनुयोगोपोद्धातान् ज्ञात्वा पचमङ्गलम् पठित्त्वा सूत्रारम्भः / // 820 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy