SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 819 // थावरा होइऊण सिद्धत्ति, बिइयं सयंभुरमणे समुद्दे मच्छाणं पउमपत्ताण य सव्वसंठाणाणि अत्थि वलयसंठाणं मोत्तुं, तइयं विण्हुस्स सातिरेगजोयणसयसहस्सविउव्वणं, चउत्थंकरडओकुरुडा दोसट्टियरुवज्झाया, कुणालाणयरीए निद्धमणमूले वसही, वरिसासु देवयाणुकंपणं, नागरेहि निच्छुहणं, करडेण रूसिएणं वुत्तं-'वरिस देव! कुणालाए,' उक्कुरुडेण भणियं-'दस दिवसाणि पंच य' पुणरवि करडेण भणियं-'मुट्टिमेत्ताहिं धाराहिं' उक्कुरुडेण भणियं- 'जहा रत्तिं तहा दिवं' एवं वोत्तूणमवक्त्रंता, कुणालाएवि पण्णरसदिवसअणुबद्धवरिसणेणं सजाणवया(सा) जलेण उक्वंता तओ ते तइयवरिसे साएए णयरे दोऽवि कालं काऊण अहे सत्तमाए पुढवीए काले णरगे बावीससागरोवमट्टिईआ णेरइया संवुत्ता। कुणालाणयरीविणासकालाओ तेरसमे वरिसे महावीरस्स केवलणाणसमुप्पत्ती। एयं अनिबद्धं, एवमाइपंचाएससयाणि अबद्धाणि // एवं लोइयं अबद्धकरणं बत्तीसं अड्डियाओ बत्तीसं पच्चड्डियाओ सोलस करणाणि, लोगप्पवाहे पंचट्ठाणाणि तंजहा- आलीढं पच्चालीढं वइसाह स्थावरा (द) भूत्वा (अनादिवनस्पतेरागत्य) सिद्धेति, द्वितीयं स्वयम्भूरमणे समुद्रे मत्स्यानां पद्मपत्राणां च सर्वसंस्थानानि सन्ति वलयसंस्थानं मुक्त्वा, तृतीयं विष्णोःसातिरेकयोजनशतसहस्रवैक्रियम्, चतुर्थं कुरुटोत्कुरुटौ दोषार्तेतरोपाध्यायौ कुणालायां नगर्यां निर्धमन (जलनिर्गमनमार्ग) मूले वसतिः (तयोः), वर्षासु (वर्षावासे) देवतानुकम्पनम्, नागरैर्निष्काशनम्, करटेन रुष्टेनोक्तं-'वर्ष देव! कुणालायाम्,' उत्कुरुटेन भणितं- 'दश दिवसान् पञ्च च' पुनरपि करटेन भणितं- मुष्टिमात्राभिर्धाराभिः * उत्कुरुटेन भणितं- यथा रात्रौ तथा दिवा' एवमुक्त्वाऽपक्रान्तौ, कुणालायामपि पञ्चदशदिवसानुबद्धवर्षणेन' सजनपदा (कुणाला) जलेनापक्रान्ता, ततस्तौ तृतीये वर्षे साकेते नगरे द्वावपि कालं कृत्वाऽधः सप्तम्यां पृथिव्यां काले नरके द्वाविंशतिसागरोपमस्थितिको नैरयिकौ संवृत्तौ / कुणालानगरीविनाशकालात्त्रयोदशे वर्षे महावीरस्य केवलज्ञानसमुत्पत्तिः। एतदनिबद्धम्, एवमादीनि पञ्चादेशशतानि अबद्धानि // एवं लौकिकमबद्धकरणं द्वात्रिंशदड्डिकाः द्वात्रिंशत्प्रत्यड्डिकाः षोडश करणानि, लोकप्रवाहे पञ्च स्थानानि, तद्यथा- आलीढं प्रत्यालीढं वैशाख -* दोसढियरुव० / नमस्कारव्याख्या, | व्याख्या, | नियुक्तिः |1023 प्रयोजनफले, कर्मक्षयादि, | अर्थकामादि (8) (त्रिदण्ड्यादिदृष्टान्ताः 5) / // 819 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy