________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 818 // Wधुवे इ वा' इत्यादि, शब्दकरणमित्यनेनोक्तिमाह, तथा चोक्तं- उत्ती तु सद्दकरणे इत्यादि, तदेवं भूतादिशब्दकरणं न निषीथ मिति निषीथं न भवति, प्रकाशपाठात्, प्रकाशोपदेशत्वाच्च, प्रच्छन्नं तु निषीथं रहस्यपाठाद् रहस्योपदेशाच्च निषीथनाम नमस्कार व्याख्या, यथाऽध्ययनमिति गाथार्थः॥१०२१॥ अथवा निषीथं गुप्तार्थमुच्यते, जहा- अग्गाणीए विरिए अत्थिनत्थिप्पवायपुव्वे य पाठो व्याख्या, जत्थेगो दीवायणो भुंजइ तत्थ दीवायणसयं भुंजइ जत्थ दीवायणसयं भुंजइ तत्थ एगो दीवायणो भुंजइ, एवं हम्मइ वि जाव जत्थ नियुक्तिः | दीवायणसयं हम्मइ तत्थेगो दीवायणो हम्मइ, तथा चामुमेवार्थमभिधातुकाम आह |1022-1023 प्रयोजनफले, नि०- अग्गेणीअंमि य जहा दीवायण जत्थ एग तत्थ सयं / जत्थ सयंतत्थेगो हम्मइ वा भुंजए वावि // 1022 // कर्मक्षयादि, सम्प्रदायाभावान्न प्रतन्यत इति॥ अर्थकामादि (8) नि०- एवं बद्धमबद्धं आएसाणं हवंति पंचसया।जह एगा मरुदेवी अञ्चंतत्थावरा सिद्धा॥१०२३॥ (त्रिदण्ड्याएवं इत्यनन्तरोक्तप्रकारं बद्धं लोकोत्तरम्, लौकिकं त्वत्रारण्यकादि द्रष्टव्यम्, अबद्धं पुनरादेशानां भवन्ति पञ्च शतानि, दिदृष्टान्ताः किम्भूतानि?, अत आह- यथैका- तस्मिन् समयेऽद्वितीया मरुदेवी ऋषभजननी अत्यन्तस्थावरा इत्यनादिवनस्पतिकायादुद्वृत्त्य सिद्धा निष्ठितार्था सजातेति, उपलक्षणमेतदन्येषामपि स्वयम्भूरमणजलधिमत्स्यपद्मपत्राणां वलयव्यतिरिक्तसकलसंस्थानसम्भवादीनामिति,लौकिकमप्यड्डिकाप्रत्यड्डिकादिकरणं ग्रन्थानिबद्धं वेदितव्यमिति गाथार्थः॥१०२३॥ अत्र वृद्धसम्प्रदायःआरुहए पवयणे पंच आएससयाणि जाणि अणिबद्धाणि, तत्थेगं मरुदेवा णवि अंगे ण उवंगे पाठो अत्थि जहा- अच्चंतं 0 उक्तिस्तु शब्दकरणे।® यथाऽग्रायणीये वीर्ये अस्तिनास्तिप्रवादपूर्वे च पाठः- यत्रैको द्वीपायनो भुङ्क्ते तत्र द्वीपायनशतं भुङ्क्ते, यत्र द्वीपायनशतं भुङ्क्ते 8 तत्रैको द्वीपायनो भुङ्क्ते, एवं हन्यतेऽपि यावत् यत्र द्वीपायनशतं हन्यते तत्रैको द्वीपायनो हन्यते / आईते प्रवचने पञ्चादेशशतानि यान्यनिबद्धानि, तत्रैकं मरुदेवा नैवाङ्गे नोपाङ्गे पाठोऽस्ति यथा- अत्यन्तं - // 818 //