SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ | // 817 // नमस्व व्याख्या, व्याख्या, पञ्चविधत्वे कमेच शङ्का समाध इहानुस्वारस्यालाक्षणिकत्वान्जीवाजीवयोः सम्बन्धिभाव इति भावविषयंकरणमवसेयमिति, अल्पवक्तव्यत्वादजीवभावकरणमेवादावुपदर्शयति- अजीवकरणं तु तुशब्दस्य विशेषणार्थत्वादजीवभावकरणं परिगृह्यते, तत्र तयोर्मध्ये वर्णादि, इह | परप्रयोगमन्तरेणाभ्रादेर्नानावर्णान्तरगमनं तदजीवभावकरणम्, आदिशब्दाद् गन्धादिपरिग्रहः, तत्राऽऽह- ननु च द्रव्यकरणमपि विश्रसाविषयमित्थंप्रकारमेवोक्तम्, कोन्वत्र भावकरणे विशेष इति?, उच्यते, इह भावाधिकारात्पर्यायप्राधान्यमाश्रीयते नियुक्तिः 1020-1021 तत्र तु द्रव्यप्राधान्यमिति विशेषः, जीवकरणं तु पुनः द्विविधं 'द्विप्रकारं- श्रुतकरणं नोश्रुतकरणं च, श्रुतकरणमिति श्रुतस्य / जीवभावत्वाच्छूतभावकरणम्, नोश्रुतभावकरणं च गुणकरणादि, चशब्दस्य व्यवहितः सम्बन्ध इति गाथार्थः // 1019 // साम्प्रतं जीवभावकरणेनाधिकार इति तदेव यथोद्दिष्टं तथैव भेदतः प्रतिपिपादयिषुराह नि०- बद्धमबद्धंतु सुअंबद्धंतु दुवालसंग निद्दिटुं। तब्विवरीअमबद्धं निसीहमनिसीह बद्धंतु॥१०२०॥ इह बद्धमबद्धं तु श्रुतम्, तुशब्दो विशेषणार्थः, किं विशिनष्टि?- लौकिकलोकोत्तरभेदमिदमेवमिति, तत्र पद्यगद्यबन्धनाद् बद्धं शास्त्रोपदेशवत्, अत एवाह -बद्धं तु द्वादशाङ्गं- आचारादिगणिपिटकं निर्दिष्टम्, तुशब्दस्य विशेषणार्थत्वाल्लोकोत्तरमिदम्, लौकिकंतु भारतादि विज्ञेयमिति, तद्विपरीतमबद्धं लौकिकलोकोत्तरभेदमेवावसेयमिति, निसीहमनीसीह बद्धं तु त्ति इह बद्धश्रुतं निषीथमनिषीथंच, तुशब्दः पूर्ववत्, तत्र रहस्ये पाठाद्रहस्योपदेशाच्च प्रच्छन्नं निषीथमुच्यते, प्रकाशपाठात् प्रकाशोपदेशत्वाचानिषीथमिति गाथार्थः॥१०२०॥साम्प्रतमनिषीथनिषीथयोरेव स्वरूपप्रतिपादनायाह नि०- भूआपरिणयविगए सद्दकरणं तहेव न निसीहं / पच्छन्नं तु निसीह निसीहनामं जहऽज्झयणं // 1021 // भूतं- उत्पन्नं अपरिणतं- नित्यं विगतं- विनष्टम्, ततश्च भूतापरिणतविगतानि, एतदुक्तं भवति-'उप्पण्णे इ वा विगए इ वा // 81
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy