SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 824 // सूत्रस्पर्श वलयसंठाणं, एरिसं णत्थि जीवसंठाणंति, ताणि संठाणाणि दट्ठण कस्सइ संमत्तसुयचरित्ताचरित्तसामाइयाइ उप्पज्जेज्जा। १.प्रथमउज्जुसुओ पढमं समुट्ठाणेणं नेच्छइ, किं कारणं?, भगवं चेव उट्ठाणं, स एव वायणायरिओ गोयमप्पभिईणं, तेण दुविहं- मध्ययन सामायिक, वायणासामित्तं लद्धिसामित्तंच, जंभणियं- वायणायरियणिस्साए सामाइयलद्धी जस्स उप्पज्जइ, तिण्णि सद्दणया लद्धि नियुक्तिः मिच्छति, जेण उट्ठाणे वायणायरिए य विजमाणेवि अभवियस्स ण उप्पज्जइ, लब्धेरभावात्, एवं उप्पण्णं अणुप्पण्णं वा |1027 सामाइयं कज्जइ, कयाकयंति दारं गतम्, अधुना द्वितीयद्वारमधिकृत्याऽऽह- केन इति, केन कृतमित्यत्र निर्वचनम्, अर्थतः करणभयान्तअर्थमङ्गीकृत्य तत् सामायिकं जिनैः तीर्थकरैः सूत्रं त्वङ्गीकृत्य गणधरैरिति, व्यवहारमतमेतत्, निश्चयमतं तु व्यक्त्यपेक्षया यो सामायिकसर्वयत्स्वामी तत्तेनैवेति, व्यक्त्यपेक्षश्चेह तीर्थकरगणधरयोरुपन्यासो वेदितव्यः, प्रधानव्यक्तित्वाद्, अन्यथा पुनरुक्तदोषप्रसङ्ग वय॑योगप्रत्या ख्यानयावजीवइति, उक्तं च भाष्यकारेण-णणु णिग्गमे गयं चिय केण कयंति त्ति का पुणो पुच्छा? / भण्णइ स बज्झकत्ता इहंतरंगो विसेसोऽयं // 1 // त्रिविधानां बाह्यकर्ता सामान्येनान्तरङ्गस्तु व्यक्त्यपेक्षयेति भावना, अयं गाथार्थः ॥साम्प्रतं केषु द्रव्येषु क्रियते इत्येतद् विवृण्वन्नाह- निरूपणम्। भाष्यः 176 भा०-तं केसुकीरई तत्थ नेगमो भणइ इट्ठदव्वेसु / सेसाण सव्वदव्वेसुपज्जवेसुंन सव्वेसुं॥१७६॥(दा०३) तत् सामायिकं केषु द्रव्येषु स्थितस्य सतः क्रियते निर्वर्त्यत इति द्रव्येषु प्रश्नः, नयप्रविभागेनेह निर्वचनं तत्र णेगमो भणइ - वलयसंस्थानम्, ईदृशं नास्ति जीवसंस्थानमिति, तानि संस्थानानि दृष्ट्वा कस्यचित्सम्यक्त्वश्रुतचारित्राचारित्रसामायिकादिरुत्पद्येतम् / ऋजुसूत्रः प्रथमां समुत्थानेन ब्ल (इति) नेच्छति, किं कारणं?, भगवानेवोत्थानम्, स एव वाचनाचार्यो गौतमप्रभृतीनाम्, तेन द्विविधं वाचनास्वामित्वं लब्धिस्वामित्वं च, यद्भणितं- वाचनाचार्यनिश्रया 8 सामायिकलब्धिर्यस्योत्पद्यते, त्रयः शब्दनया लब्धिमिच्छन्ति, येन उत्थाने वाचनाचार्ये च विद्यमानेऽपि अभव्यस्य नोत्पद्यते, एवमुत्पन्नं अनुत्पन्नं वा सामायिक क्रियते, कृताकृतमिति द्वारं गतम्। 0 ननु निर्गमे गतमेव केन कृतमितीति का पुनः पृच्छा? / भण्यते स बाह्यकर्ता इहान्तरङ्गो विशेषोऽयम् / / 1 / / // 824 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy