Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 358
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 818 // Wधुवे इ वा' इत्यादि, शब्दकरणमित्यनेनोक्तिमाह, तथा चोक्तं- उत्ती तु सद्दकरणे इत्यादि, तदेवं भूतादिशब्दकरणं न निषीथ मिति निषीथं न भवति, प्रकाशपाठात्, प्रकाशोपदेशत्वाच्च, प्रच्छन्नं तु निषीथं रहस्यपाठाद् रहस्योपदेशाच्च निषीथनाम नमस्कार व्याख्या, यथाऽध्ययनमिति गाथार्थः॥१०२१॥ अथवा निषीथं गुप्तार्थमुच्यते, जहा- अग्गाणीए विरिए अत्थिनत्थिप्पवायपुव्वे य पाठो व्याख्या, जत्थेगो दीवायणो भुंजइ तत्थ दीवायणसयं भुंजइ जत्थ दीवायणसयं भुंजइ तत्थ एगो दीवायणो भुंजइ, एवं हम्मइ वि जाव जत्थ नियुक्तिः | दीवायणसयं हम्मइ तत्थेगो दीवायणो हम्मइ, तथा चामुमेवार्थमभिधातुकाम आह |1022-1023 प्रयोजनफले, नि०- अग्गेणीअंमि य जहा दीवायण जत्थ एग तत्थ सयं / जत्थ सयंतत्थेगो हम्मइ वा भुंजए वावि // 1022 // कर्मक्षयादि, सम्प्रदायाभावान्न प्रतन्यत इति॥ अर्थकामादि (8) नि०- एवं बद्धमबद्धं आएसाणं हवंति पंचसया।जह एगा मरुदेवी अञ्चंतत्थावरा सिद्धा॥१०२३॥ (त्रिदण्ड्याएवं इत्यनन्तरोक्तप्रकारं बद्धं लोकोत्तरम्, लौकिकं त्वत्रारण्यकादि द्रष्टव्यम्, अबद्धं पुनरादेशानां भवन्ति पञ्च शतानि, दिदृष्टान्ताः किम्भूतानि?, अत आह- यथैका- तस्मिन् समयेऽद्वितीया मरुदेवी ऋषभजननी अत्यन्तस्थावरा इत्यनादिवनस्पतिकायादुद्वृत्त्य सिद्धा निष्ठितार्था सजातेति, उपलक्षणमेतदन्येषामपि स्वयम्भूरमणजलधिमत्स्यपद्मपत्राणां वलयव्यतिरिक्तसकलसंस्थानसम्भवादीनामिति,लौकिकमप्यड्डिकाप्रत्यड्डिकादिकरणं ग्रन्थानिबद्धं वेदितव्यमिति गाथार्थः॥१०२३॥ अत्र वृद्धसम्प्रदायःआरुहए पवयणे पंच आएससयाणि जाणि अणिबद्धाणि, तत्थेगं मरुदेवा णवि अंगे ण उवंगे पाठो अत्थि जहा- अच्चंतं 0 उक्तिस्तु शब्दकरणे।® यथाऽग्रायणीये वीर्ये अस्तिनास्तिप्रवादपूर्वे च पाठः- यत्रैको द्वीपायनो भुङ्क्ते तत्र द्वीपायनशतं भुङ्क्ते, यत्र द्वीपायनशतं भुङ्क्ते 8 तत्रैको द्वीपायनो भुङ्क्ते, एवं हन्यतेऽपि यावत् यत्र द्वीपायनशतं हन्यते तत्रैको द्वीपायनो हन्यते / आईते प्रवचने पञ्चादेशशतानि यान्यनिबद्धानि, तत्रैकं मरुदेवा नैवाङ्गे नोपाङ्गे पाठोऽस्ति यथा- अत्यन्तं - // 818 //

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404