Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 816 // नमस्कारव्याख्या, व्याख्या, नियुक्तिः 1019 पञ्चविधत्वे क्रमेच शङ्कासमाधानम्। सत्तहिए देवसियंतं चिय रूवाधियं रत्तिं॥१॥एसेत्थ भावणा-अहिगयदिणंमि करणजाणणत्थं पक्खतिहिओदुगुणियत्तिअहिगयतिहिं पडुच्च अइगआ दुगुणा कजंति, जहा सुद्धचउत्थीए दुगुणा अट्ठ हवंति 'दुरूवहीण'त्ति तओ दोण्णि रूवाणि पाडिजंति, सेसाणि छ सत्तहिं भागे देवसियं करणं भवइ, एत्थ य भागाभावा छच्चेव, तओ बवाइकमेण चादुप्पहरिगकरणभोगेणं चउत्थीए दिवसओ वणियं हवइ, 'तं चिय रूवाहियं रत्ति'ति रत्तीए विट्ठी, कण्हपक्खे पुणो दो रूवाण पाडिल्जंति, एवं सव्वत्थ भावणा कायव्वा, भणियं च- 'किण्हनिसि तइय दसमी सत्तमी चाउद्दसीय अह विट्ठी। सुक्कचउत्थेकारसि निसि अट्ठमि पुन्निमा य दिवा॥१॥ सुद्धस्स पडिवयनिसि पंचमिदिण अट्ठमीए रत्तिं तु / दिवसस्स बारसी पुन्निमा य रत्तिं बवं होइ॥२॥ बहुलस्स चउत्थीए दिवा य तह सत्तमीइ रत्तिमि / एक्कारसीए उ दिवा बवकरणं होइ नायव्वं // 3 // इत्यलं प्रसङ्गेनेति गाथार्थः॥ 1018 // उक्तं कालकरणम्, अधुना भावकरणमभिधीयते, तत्र भावः पर्याय उच्यते, तस्य च जीवाजीवोपाधिभेदेन द्विभेदत्वात् तत्करणमप्योघतो द्विविधमेवेति, अत आह नि०- जीवमजीवे भावे अजीवकरणं तु तत्थ वन्नाई। जीवकरणं तु दुविहं सुअकरणं नो असुअकरणं // 1019 // - सप्तहते दैवसिकं तदेव रूपाधिकं रात्रौ // 1 // एषाऽत्र भावना- अधिकृतदिने करणज्ञानार्थं पक्षतिथयो द्विगुणिता इति अधिकृततिथिं प्रतीत्य अतिगता द्विगुणाः क्रियन्ते, यथा शुक्लचतुर्थ्यां द्विगुणा अष्ट भवन्ति, द्विरूपहीना इति ततो द्वे रूपे पात्येते, शेषाणि पट् सप्तभिर्भागे दैवसिकं करणं भवति, अत्र च भागाभावात् षडेव ततो बवादिक्रमेण चातुष्प्राहरिककरणभोगेन चतुर्थ्या दिवसे वणिक् भवति, 'तदेव रूपाधिकं रात्रा' विति रात्रौ विष्टिः, कृष्णपक्षे पुनद्वै रूपे न पात्येते, एवं सर्वत्र भावना कर्त्तव्या, भणितं च- कृष्णे निशि तृतीयायां दशम्यां सप्तम्यां चतुर्दश्यां अह्नि विष्टिः। शुक्ले चतुर्थ्यां एकादश्यां निशि अष्टम्यां पूर्णिमायां च दिवा // 1 // शुक्लस्य प्रतिपनिशि पञ्चमीदिने अष्टम्या रात्रौ तु। द्वादश्या दिवसे पूर्णिमायाश्च रात्रौ बवं भवति // 2 // कृष्णस्य चतुर्थ्यां दिवसे च तथा सप्तम्या रात्रौ। एकादश्यास्तु दिवसे बवकरणं भवति ज्ञातव्यम् // 3 //

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404