Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 815 // क्षेत्रकरणम्, इदानीं कालकरणस्यावसरः, तत्रेयं गाथानि०- कालेविनत्थि करणंतहाविपुण वंजणप्पमाणेणं / बवबालवाइकरणेहिंऽणेगहा होइ ववहारो॥१०१८ // नमस्कार व्याख्या, कलनं कालः कलासमूहो वा कालस्तस्मिन् कालेऽपि, न केवलं क्षेत्रस्य, किं?, नास्ति करणं-न विद्यते कृतिः, कुतः? व्याख्या, तस्य वर्तनादिरूपत्वाद्, वर्तनादीनां च स्वयमेव भावात्, समयाद्यपेक्षायां च परोपादानत्वादिति भावना, आह- यद्येवं नियुक्तिः किमिति नियुक्तिकृतोपन्यस्तमिति?, अत्रोच्यते, तथाऽपि पुनर्व्यञ्जनप्रमाणेन भवतीति शेषः, इह व्यञ्जनशब्देन विवक्षया |1018 पञ्चविधत्वे वर्तनाद्यभिव्यञ्जकत्वाद् द्रव्याणि गृह्यन्ते, तत्प्रमाणेन- तन्नीत्या तद्बलेन भवतीति, तथाहि वर्तनादयस्तद्वतां कथञ्चिदभिन्ना क्रमेच एव, ततश्च तद्वतां करणे तेषामपि करणमेवेति भावना, समयादिकालापेक्षायामपि व्यवहारनयादस्ति कालकरणमिति, शङ्का समाधानम। आह च- बवबालवादिकरणैरनेकधा भवति व्यवहार इति, अत्रादिशब्दात् कौलवादीनि गृह्यन्ते, उक्तं च- बवं च बालवं चेव, कोलवं थीविलोयणं / गराइ वणियं चेव, विट्ठी भवइ सत्तमा॥१॥एयाणि सत्त करणाणि चलाणि वटुंति, अवराणि सउणिमाईणि चत्तारि थिराणि, उक्तं च- सउणि चउप्पय णागं किंछुग्धं च करणं थिरं चउहा। बहुलचउद्दसिरत्ती सउणी सेसं तियं कमसो॥१॥एस एत्थ भावणा-बहुलचउद्दसिराईए सउणी हवति, सेसं तियं चउप्पयाई करणं अमावासाए दिया राओ य तो पडिवयदियाय, तओसुद्धपडिवयणिसादौ बवाईणि हवंति, एएसिंच परिजाणणोवाओ-पक्खतिहओदुगुणिया दुरूवहीणा य सुक्लपक्खंमि। O बवं च बालवं चैव कौलवं स्त्रीविलोचनम्। गरादि वणिक् चैव विष्टिर्भवति सप्तमी॥१॥ एतानि सप्त करणानि चलानि वर्त्तन्ते, अपराणि शकुन्यादीनि चत्वारि स्थिराणि,- शकुनिश्चतुष्पदं नागः किंस्तुघ्नं च करणानि स्थिराणि चतुर्धा। कृष्णचतुर्दशीरात्रौ शकुनिः शेषं त्रिकं क्रमशः॥ 1 // एषाऽत्र भावना- कृष्णचतुर्दशीरात्रौ 8 शकुनिर्भवति शेषं त्रयं चतुष्पदादिकरणं अमावास्याया दिवा रात्रौ च ततः प्रतिपद्दिवसे च, ततः शुद्धप्रतिपन्निशादी बवादीनि भवन्ति, एतेषां च परिज्ञानोपायःपक्षतिथयो द्विगुणिता द्विरूपहीनाश्च शुक्लपक्षे। R / / 815 //

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404