Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 353
________________ 0.5 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 813 // वर्तते, अन्तर्मुहूर्तमात्रकालावस्थायित्वादस्येति गर्भार्थः, उत्कृष्टात्तु जघन्यो लघुतरो वेदितव्य इति गाथार्थः // साम्प्रतमाहारकमेवाधिकृत्य सङ्घाताद्यन्तरमभिधातुकाम आह भा०- बंधणसाडुभयाणं जहन्नमंतोमुत्तमंतरणं / उक्कोसेण अवई पुग्गलपरिअट्टदेसूणं // 171 // बन्धनं- सङ्घातः शाट:- शाट एव उभयं सातशाटौ अमीषां बन्धनशाटोभयानां जघन्यं सर्वस्तोकं अन्तर्मुहर्तमन्तरणं अन्तर्मुहूर्तविरहकालः, सकृत्परित्यागानन्तरमन्तर्मुहूर्तेनैव तदारम्भादिति भावना, उत्कर्षतः अर्द्धपुद्गलपरावर्तो देशोनोऽन्तरमिति, सम्यग्दृष्टिकालस्योत्कृष्टस्याप्येतावत्परिमाणत्वादिति गाथार्थः / उक्ताऽऽहारकशरीरमधिकृत्य सातादिवक्तव्यता, इदानीं तैजसकार्मणे अधिकृत्याऽऽह भा०- तेआकम्माणं पुण संताणाणाइओन संघाओ। भव्वाण हुज साडो सेलेसीचरमसमयंमि // 172 // तैजसकार्मणयोः पुनर्द्वयोः शरीरयोः सन्तानानादितः कारणात्, किं?, न सङ्घात:- न तत्प्रथमतया ग्रहणम्, प्रागेव सिद्धिप्रसङ्गात्, भव्यानां भवेत् शाटः केषाञ्चित्, कदेति?, अत आह- शैलेशीचरमसमये, स चैकसामायिक एवेति गाथार्थः॥ भा०- उभयं अणाइनिहणं संतं भव्वाणं हुज्ज केसिंचि / अंतरमणाइभावा अच्चंतविओगओनेसिं // 173 // उभयं इति सङ्घातपरिशाटोभयं प्रवाहमङ्गीकृत्य सामान्येन अनाद्यनिधनं अनाद्यपर्यवसितमित्यर्थः, सान्तं सपर्यवसानमुभयं भव्यानां भवेत् केषाश्चित्, न तु सर्वेषामिति, अन्तरमनादिभावादत्यन्तवियोगतश्च नानयोरिति गाथार्थः॥१७३ / / अथवेदमन्यजीवप्रयोगनिर्वृत्तं चतुर्विधं करणमिति, आह च भा०-अहवासंघाओ१साडणंच 2 उभयं 3 तहोभयनिसेहो 4 / पड १संख रसगड २थूणा ४जीवपओगे जहासंखं // 174 // नमस्कारव्याख्या, व्याख्या, नियुक्तिः |1016 साधोनिक्षेपाः, स्वरूपादि। भाष्यः 171-174 // 813 //

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404