Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 352
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 812 // 0.5 नमस्कारव्याख्या, व्याख्या, नियुक्तिः 1016 साधो निक्षेपाः, इह वैक्रियस्यैव सङ्घातपरिशाटः खलुभयरूपः कालतो जघन्य एकसामयिको भवति, उत्कृष्टस्त्रयस्त्रिंशत् सागरोपमाणि सागरनामानि समयोनानीति गाथाक्षरार्थः॥भावार्थस्त्वयं- उभयंजहण्ण समओ सोपुण दुसमयविउव्वियमयस्स / परमतराई संघातसमयहीणाई तेत्तीसं॥१॥' इदानीं वैक्रियमेवाधिकृत्य सङ्घाताद्यन्तरमभिधित्सुराह___ भा०- सव्वग्गहोभयाणं साडस्स य अंतरं विउव्विस्स। समओ अंतमुहत्तं उक्कोसं रुक्खकालीअं॥१६९॥ इह सर्वग्रहोभययोः सङ्घातसंघातपरिशाटयोरित्यर्थः,शाटस्य च अन्तरं विरहकाल: वैक्रियस्य वैक्रियशरीरसम्बन्धिनः समयः सङ्घातस्योभयस्य च, अन्तर्मुहूर्तं शाटस्य, इदं तावज्जघन्यं त्रयाणामपि कथं ज्ञायत इति चेत्? यत आह- उत्कृष्टं वृक्षकालिक वृक्षकालेनानन्तेन निर्वृत्तं वृक्षकालिकमिति गाथाक्षरार्थः॥भावार्थस्त्वयं-"संघातंतरसमयो दुसमयविउव्वियमयस्स तइयंमि। सो दिवि संघातयतो तइए व मयस्स तइयंमि॥१॥' अविग्रहेण सङ्घातयतः द्वितीयसङ्घातपरिशाटस्य समय एवान्तरमिति, उभयस्स चिरविउव्वियमयस्स देवेसविग्गह गयस्स।साडस्संतोमुहुत्तं तिण्हवि तरुकालमुक्कोसं॥१॥'उक्ता वैक्रियशरीरमधिकृत्य सङ्घातादिवक्तव्यता, साम्प्रतमाहारकमधिकृत्यैनां प्रतिपादयन्नाह भा०- आहारे संघाओ परिसाडो असमयं समं होइ / उभयं जहन्नमुक्कोसयं च अंतोमुहत्तं तु // 17 // आहार इत्याहारकशरीरे सङ्घातः- प्राथमिको ग्रहः परिशाटश्च- पर्यन्ते मोक्षश्च, कालतः समयं कालविशेष समतुल्यं भवति, सङ्घातोऽपि समयं शाटोऽपि समयमित्यर्थः, उभयं सङ्घातपरिशाटोभयं गृह्यते तज्जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव भवतीति उभयस्मिन् जघन्यः समयः स पुनर्द्विसमयवैक्रियमृतस्य / परमतराणि संघातसमयहीनानि त्रयस्त्रिंशत् // 1 // 0 संघातान्तरं समयो द्विसमयवैक्रियमृतस्य तृतीये। स दिवि संघातयतः तृतीये वा मृतस्य तृतीये।। 1 // 0 उभयस्य चिरविकुर्वितमृतस्य देवे सविग्रहं गतस्य / शाटस्यान्तर्मुहूर्त त्रयाणामपि तरुकालमुत्कृष्टम् // 1 // स्वरूपादि। भाष्यः 169-170

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404