Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ 0.5 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 808 // निक्षेपाः, औदारिकशरीरप्रायोग्याणां द्रव्याणां ग्रहणमेव करोति, न तु मुञ्चति, अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, युक्तिः पूर्ववत्, नमस्कारअतः सङ्घातमेकसमयमिति स्थितम्, तथैव परिशाटन मिति परिशाटनामकरणमेकसमयमिति वर्तते, सर्वपरिशाटस्याप्येक व्याख्या, सामयिकत्वादेवेति, औदारिक इत्यौदारिकशरीरे संघायणपरिसाडण त्ति सङ्घातनपरिशाटनकरणं तु क्षुल्लकभवग्रहणं त्रिसमयोनम्, व्याख्या, तत् पुनरेवं भावनीयं- जघन्यकालस्य प्रतिपादयितुमभिप्रेतत्वात् विग्रहेणोत्पाद्यते, ततश्च द्वौ विग्रहसमयावेकः सङ्घातसमय नियुक्तिः 1016 इति, तैयूँनम्, तथा चोक्तं-दो विग्गहमि समया समयो संघायणाए तेहूणं / खुड्डागभवग्गहणं सव्वजहन्नो ठिई कालो॥१॥इह च। साधोसर्वजघन्यमायुष्कं क्षुल्लकभवग्रहणं प्राणापानकालस्यैकस्य सप्तदशभाग इति, उक्तं च भाष्यकारेण-खुड्डागभवग्गहणा सत्तरस स्वरूपादि। हवंति आणपाचूंमित्ति गाथार्थः॥ भाष्य:१६४ भा०- एयं जहन्नमुक्कोसयं तु पलिअत्तिअंतुसमऊणं / विरहो अंतरकालो ओराले तस्सिमो होइ॥१६४॥ इदं जघन्यं सङ्गातादिकालमानम्, उत्कृष्टं तु सङ्घातपरिशाटकरणकालमानमौदारिकमाश्रित्य पल्योपमत्रितयमेव समयोनम्,8 इयमत्र भावना- इहोत्कृष्टकालस्य प्रतिपाद्यत्वादयमविग्रहसमापन्नः इह भवात् परभवं गच्छन्निहभवशरीरशाटं कृत्वा पर-8 भवायुषस्त्रिपल्योपमकालस्य प्रथमसमये शरीरसङ्घातं करोति, ततो द्वितीयसमयादारभ्य सङ्घातपरिशाटोभयकाल इति, तेन सङ्कातनासमयेन ऊनं पल्योपमत्रयमिति, उक्तंच-उक्कोसो समऊणो जो सो संघातणासमयहीणो। चोयग-किह न दुसमयविहूणो 0 द्वौ विग्रहे समयौ समयश्च संघातनायाः तैरूनम् / क्षुल्लकभवग्रहणं सर्वजघन्यः स्थितिकालः // 1 // 0 क्षुल्लकभवग्रहणानि सप्तदश भवन्ति आनप्राणे।। 08 उत्कृष्टः समयोनो यः स संघातनासमयहीनः / चोदकः- कथं न द्विसमयविहीनः // 808

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404