Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 806 // 8 इह प्रायोगिक द्वेधा-जीवप्रायोगिकमजीवप्रायोगिकंच, प्रयोगेन निर्वृत्तं प्रायोगिकम्, चरमं-अजीवप्रयोगकरणं कुसुम्भरागादि, आदिशब्दाच्छेषवर्णादिपरिग्रहः // एवं तावदल्पवक्तव्यत्वादभिहितमोघतोऽजीवप्रयोगकरणमिति, अधुना जीवप्रयोगकरणमाह- जीवप्रयोगकरणं द्विप्रकारं- मूल इति मूलगुणकरणम्, तथा उत्तरगुणे(ति)च उत्तरगुणकरणं चेति गाथासमासार्थः। व्यासार्थं तु ग्रन्थकार एव वक्ष्यति, तत्राल्पवक्तव्यत्वादेवाजीवप्रयोगकरणमादावेवाभिधित्सुराह भा०-जंजं निजीवाणं कीरइ जीवप्पओगओतंतं। वन्नाइरूवकम्माइ वावि अज्जीवकरणंतु॥१५७॥ यद् यन्निर्जीवानां पदार्थानां क्रियते- निर्वय॑ते जीवप्रयोगतो जीवप्रयोगेण तत्तद्वर्णादि कुसुम्भादेः रूपकर्मादि वा कुट्टिमादौ अजीवविषयत्वात्तदजीवकरणमिति गाथार्थः॥ भा०- जीवप्पओगकरणं दुविहं मूलप्पओगकरणं च / उत्तरपओगकरणं पंच सरीराइं पढमंमि / / 158 / / जीवप्रयोगकरणं द्विविधं द्विप्रकारं- मूलप्रयोगकरणमुत्तरप्रयोगकरणं च, चशब्दस्य व्यवहित उपन्यासः, पञ्च शरीराणि प्रथम मूलप्रयोगकरणमिति गाथार्थः॥ भा०- ओरालियाइआई ओहेणिअरंपओगओ जमिह / निष्फण्णा निप्फज्जइ आइल्लाणं च तं तिण्हं // 159 // B औदारिकादीनि, आदिशब्दाद्वैक्रियाहारकतैजसकार्मणशरीरपरिग्रहः, ओघेन इति सामान्येन, इतरत् उत्तरप्रयोगकरणं गृह्यते, तल्लक्षणं चेदं- प्रयोगतः प्रयोगेणैव यद् इह लोके निष्पन्नाः, मूलप्रयोगेण निष्पद्यत इति तद् उत्तरकरणम्, आद्यानां च तत् त्रयाणाम्, एतदुक्तं (ग्रं 11500) भवति- पञ्चानामौदारिकादिशरीराणामाद्यं सङ्घातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं तूत्तरकरणमौदारिकादीनां त्रयाणाम्, न तु तैजसकार्मणयोः, तदसम्भवादिति गाथार्थः // 159 // तत्रौदारिका 0.5 नमस्कारव्याख्या, व्याख्या, नियुक्तिः 1016 साधोनिक्षेपाः, स्वरूपादि। भाष्यः 157-159 // 80

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404