Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 347
________________ 0.5 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 807 // दीनामष्टाङ्गानि मूलकरणानि, तानि चामूनि नमस्कारभा०-सीस १मुरो 2 अर 3 पिट्ठी 4 दो बाहू 6 ऊरुआ य 8 अटुंगा। अंगुलिमाइ उवंगा अंगोवंगाणि सेसाणि॥१६०॥ व्याख्या, निगदसिद्धा, नवरमङ्गोपाङ्गानि शेषाणि करपादादीनि गृह्यन्ते। किञ्च व्याख्या, ___ भा०- केसाईउवरयणं उरालविउव्वि उत्तरं करणं / ओरालिएविसेसो कन्नाइविणट्ठसंठवणं // 161 // नियुक्तिः 1016 केशाधुपरचनं केशादिनिर्माणसंस्कारी, आदिशब्दान्नखदन्ततद्रागादिपरिग्रहः औदारिकवैक्रिययोरुत्तरकरणम्, यथासम्भवं साधोचेह योजना कार्येति, तथौदारिके विशेष उत्तरकरणे इति, कर्णादिविनष्टसंस्थापनम्, नेदं वैक्रियादौ, विनाशाभावाद्, विनष्टस्य निक्षेपाः, स्वरूपादि। च सर्वथा विनाशेन संस्थापनाभावादिति गाथार्थः॥ इत्थंभूतमुत्तरकरणमाहारके नास्ति, गमनागमनादितु भवति, अथवेद भाष्यः मन्यादृक् त्रिविधं करणम्, तद्यथा- सनातकरणं परिशाटकरणं सङ्घातपरिशाटकरणं च, तत्राऽऽद्यानां शरीराणां तैजस-1 |160-163 कार्मणरहितानां त्रिविधमप्यस्ति, द्वयोस्तु चरमद्वयमेवेति, आह च___ भा०-आइल्लाणं तिण्हं संघाओसाडणं तदुभयं च / तेआकम्मे संघायसाडणं साडणं वावि // 162 // वस्तुतो व्याख्यातैवेति न व्याख्यायते // साम्प्रतमौदारिकमधिकृत्य सङ्घातादिकालमानमभिधित्सुराह भा०-संघायमेगसमयं तहेव परिसाडणं उरालंमि।संघायणपरिसाडण खुड्डागभवं तिसमऊणं // 163 // सङ्घातं इति सर्वसङ्घातकरणमेकसमयं भवति, एकान्तादानस्यैकसामयिकत्वात्, घृतपूपदृष्टान्तोऽत्र, यथा-घृतपूर्णप्रतप्तायां तापिकायांसम्पानकप्रक्षेपात्स पूपः प्रथमसमय एवैकान्तेन स्नेहपुद्गलानांग्रहणमेव करोति, न त्यागम्, अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, तथाविधसामर्थ्ययुक्तत्वात्, पुद्गलानांच सङ्घातभेदधर्मत्वात्, एवं जीवोऽपितत्प्रथमतयोत्पद्यमानःसन्नाद्यसमये

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404