SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 0.5 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 807 // दीनामष्टाङ्गानि मूलकरणानि, तानि चामूनि नमस्कारभा०-सीस १मुरो 2 अर 3 पिट्ठी 4 दो बाहू 6 ऊरुआ य 8 अटुंगा। अंगुलिमाइ उवंगा अंगोवंगाणि सेसाणि॥१६०॥ व्याख्या, निगदसिद्धा, नवरमङ्गोपाङ्गानि शेषाणि करपादादीनि गृह्यन्ते। किञ्च व्याख्या, ___ भा०- केसाईउवरयणं उरालविउव्वि उत्तरं करणं / ओरालिएविसेसो कन्नाइविणट्ठसंठवणं // 161 // नियुक्तिः 1016 केशाधुपरचनं केशादिनिर्माणसंस्कारी, आदिशब्दान्नखदन्ततद्रागादिपरिग्रहः औदारिकवैक्रिययोरुत्तरकरणम्, यथासम्भवं साधोचेह योजना कार्येति, तथौदारिके विशेष उत्तरकरणे इति, कर्णादिविनष्टसंस्थापनम्, नेदं वैक्रियादौ, विनाशाभावाद्, विनष्टस्य निक्षेपाः, स्वरूपादि। च सर्वथा विनाशेन संस्थापनाभावादिति गाथार्थः॥ इत्थंभूतमुत्तरकरणमाहारके नास्ति, गमनागमनादितु भवति, अथवेद भाष्यः मन्यादृक् त्रिविधं करणम्, तद्यथा- सनातकरणं परिशाटकरणं सङ्घातपरिशाटकरणं च, तत्राऽऽद्यानां शरीराणां तैजस-1 |160-163 कार्मणरहितानां त्रिविधमप्यस्ति, द्वयोस्तु चरमद्वयमेवेति, आह च___ भा०-आइल्लाणं तिण्हं संघाओसाडणं तदुभयं च / तेआकम्मे संघायसाडणं साडणं वावि // 162 // वस्तुतो व्याख्यातैवेति न व्याख्यायते // साम्प्रतमौदारिकमधिकृत्य सङ्घातादिकालमानमभिधित्सुराह भा०-संघायमेगसमयं तहेव परिसाडणं उरालंमि।संघायणपरिसाडण खुड्डागभवं तिसमऊणं // 163 // सङ्घातं इति सर्वसङ्घातकरणमेकसमयं भवति, एकान्तादानस्यैकसामयिकत्वात्, घृतपूपदृष्टान्तोऽत्र, यथा-घृतपूर्णप्रतप्तायां तापिकायांसम्पानकप्रक्षेपात्स पूपः प्रथमसमय एवैकान्तेन स्नेहपुद्गलानांग्रहणमेव करोति, न त्यागम्, अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, तथाविधसामर्थ्ययुक्तत्वात्, पुद्गलानांच सङ्घातभेदधर्मत्वात्, एवं जीवोऽपितत्प्रथमतयोत्पद्यमानःसन्नाद्यसमये
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy