________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 810 // स्वरूपादि। भाष्य:१६५ शाटस्येति गाथाक्षरार्थः॥भावार्थस्तु भाष्यगाथाभ्योऽवसेयस्ताश्चेमा:- संघायंतरकालो जहन्नओखुड्डयं तिसमऊणं। दो विग्गहमि समया तइओ संघायणासमओ॥१॥ तेहूणं खुड्डभवं धरिउं परभवमविग्गहेणेव / गंतूण पढमसमए संघाययओ स विण्णेओ॥ 2 // नमस्कार व्याख्या, उक्कोसं तेत्तीसं समयाहियपुव्वकोडिअहिआई। सो सागरोवमाई अविग्गहेणेह संघायं॥ 3 // काऊण पुव्वकोडिं धरिउं सुरजेट्ठमाउयं व्याख्या, तत्तो। भोत्तूण इहं तइए समए संघाययंतस्स॥४॥इदंपुनः सर्वशाटान्तरंजघन्यं क्षुल्लकभवमानम्, कथं?, इहानन्तरातीतभवचरम- नियुक्तिः 1016 समये कश्चिदौदारिकशरीरी सर्वशाटं कृत्वा वनस्पतिष्वागत्य सर्वजघन्यं क्षुल्लकभवग्रहणायुष्कमनुपाल्य पर्यन्ते सर्वशाट साधोकरोति, ततश्च क्षुल्लकभवग्रहणमेव भवति, उत्कृष्टं तु त्रयस्त्रिंशत् सागरोपमाणि पूर्वकोट्याऽधिकानि, कथं?, इह कश्चित् / निक्षेपाः, संयतमनुष्य औदारिकसर्वशाटं कृत्वाऽनुत्तरसुरेषु त्रयस्त्रिंशत्सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसर्वसङ्घातं कृत्वा पूर्वकोट्यन्ते औदारिकसर्वशाटं करोतीति, उक्तं च भाष्यकारेण-खुड्डागभवग्गहणं जहन्नमुक्कोसयं च तित्तीसं / तं सागरोवमा संपुन्ना पुव्वकोडी उ॥१॥गुरवस्तु व्याचक्षते- तदारम्भसमयस्य पूर्वभवशाटेनावरुद्धत्वात् समयहीनं क्षुल्लकभवग्रहणं जघन्यं शाटान्तरमिति, तथा च किलैवमक्षराणि नीयन्ते-त्रिसमयहीनं क्षुल्लकमित्येतदपि न्याय्यमेवास्माकं प्रतिभाति, किन्त्वतिगम्भीरधिया भाष्यकृता सह विरुध्यत इति गाथार्थः // इदानीं सङ्घातपरिशाटान्तरमुभयरूपमप्यभिधित्सुराह 0 संघातान्तरकालो जघन्यतः क्षुल्लकभवग्रहणं त्रिसमयोनम् / द्वौ विग्रहे समयौ तृतीयः संघातनासमयः // 1 // तैरूनं क्षुल्लकभवं धृत्वा परभवमविग्रहेणैव / गत्वा / प्रथमसमये संघातयतः स विज्ञेयः / / 2 // उत्कृष्टः त्रयस्त्रिंशत् समयाधिकपूर्वकोट्यधिकानि। स सागरोपमाणि अविग्रहेणेह संघातम्॥ 3 // कृत्वा पूर्वकोटीं धृत्वा सुरज्येष्ठमायुष्कं ततः। भुक्त्वा इह तृतीये समये संघातयतः॥ 4 // ॐ क्षुल्लकभवग्रहणं जघन्यमुत्कृष्टं च त्रयस्त्रिंशत् / तत् सागरोपमाणि संपूर्णानि पूर्वकोटी तु॥१॥ 80 त्रिभिरूनं सर्वबन्धस्य समयोनं सर्वशाटस्येति भावार्थः।