Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 768 // सो भणइ- भगवं! अघडंती सरिसव्व मेरूवमत्ति, पच्छा विजाहरमिहुणं दिटुं, तत्थ पुच्छिओ भणइ-तुल्ला चेव, पच्छा देवमिहुणगं दिटुं, तत्थवि पुच्छिओ भणति- भगवं! एईए अग्गओ वानरी सुंदरित्ति, साहुणा भणियं-थोवेण धम्मेण एसा नमस्कार व्याख्या, पाविजइत्ति, तओ से उवगयं, पच्छा पव्वइओ।साहुस्स परिणामिया बुद्धी॥वइरसामिस्स पारिणामिया-माया णाणुवत्तिया, नियुक्तिः मा संघो अवमन्निजिहितित्ति, पुणो देवेहिं उज्जेणीए वेउव्वियलद्धी दिन्ना,पाडलिपुत्तेमा परिभविहित्ति वेउव्वियं कयं, पुरियाए 949-951 बुद्धिसिद्धपवयणओहावणा मा होहितित्ति सव्वं कहेयव्वं ॥चलणाहए- राया तरुणेहिं वुग्गाहिजइ, जहा थेरा कुमारमच्चा अवणिज्जंतु, लक्षणम्: सोतेसिं परिक्खणणिमित्तं भणइ-जोरायं सीसे पाएण आहणइ तस्स को दंडो?,तरुणा भणंति-तिलं तिलं छिंदियाव्वओ, औत्पत्तिथेरा पुच्छिया-चिंतेमोत्ति ओसरिया, चिंतेंति- नूणं देवीए को अण्णो आहणइत्ति आगया भणंति- सक्कारेयव्वो। रण्णो क्यादिभेदा:, लक्षणानि तेसिंच पारिणामिया॥आमंडेत्ति- आमलगं, कित्तिमंएगेण णायं अइकढिणं अकाले बिंबो होइत्ति / तस्सवि पारिणामिया॥ दृष्टान्ताश्च। मणित्ति- सप्पो पक्खिणं अंडगाणि खाइ रुक्खे विलग्गित्ता, तत्थ गिद्धेण आलयं विलग्गिय मारिओ, मणी तत्थ पडिओ, - सभणति- भगवान्! अघटमाना सर्षप इव मेरूपमेति, पश्चाद्विद्याधरमिथुनं दृष्टम्, तत्र पृष्टो भणति- तुल्यैव, पश्चाद्देवमिथुनं दृष्टम्, तत्रापि पृष्टो भणति- भगवन्! एतस्या अग्रतो वानरी सुन्दरीति, साधुना भणितं-स्तोकेन धर्मेणैषा प्राप्यत इति, ततस्तेनोपगतम्, पश्चात्प्रव्रजितः। साधोः पारिणामिकी बुद्धिः।। वज्रस्वामिनः पारिणामिकी- माता नानुवर्त्तिता, मा सङ्घोऽवमानीति, पुनर्देवैरुज्जयिन्यां वैक्रियलब्धिर्दत्ता, पाटलिपुत्रे मा पराभूदिति वैक्रियं कृतम्, पुरिकायां प्रवचनापभ्राजना मा 8 भूदिति सर्वं कथयितव्यम्। चरणाहतौ- राजा तरुणैर्युद्गाह्यते, यथा स्थविराः कुमारामात्या अपनीयन्ताम्, स तेषां परीक्षानिमित्तं भणति- यो राजानं शीर्षे पादेन आहन्ति तस्य को दण्डः?, तरुणा भणन्ति- तिलशश्छेत्तव्यः, स्थविराः पृष्टाः- चिन्तयाम इत्यपसृताः, चिन्तयन्ति- नूनं को देव्या अन्य आहन्ति इत्यागता भणन्ति-8॥ 768 // 8 सत्कारयितव्यः। राज्ञस्तेषां च पारिणामिकी। आम्लकमिति आमलकम्, कृत्रिममेकेन ज्ञातमतिकठिनम्, अकालेऽत्याम्लं भवतीति / तस्यापि पारिणामिकी / / मणिरिति- सर्पः पक्षिणामण्डानि खादति वृक्षं विलग्य, तत्र गृध्रेणालयं विलग्य मारितः, मणिस्तत्र पतितः, -

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404