SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 768 // सो भणइ- भगवं! अघडंती सरिसव्व मेरूवमत्ति, पच्छा विजाहरमिहुणं दिटुं, तत्थ पुच्छिओ भणइ-तुल्ला चेव, पच्छा देवमिहुणगं दिटुं, तत्थवि पुच्छिओ भणति- भगवं! एईए अग्गओ वानरी सुंदरित्ति, साहुणा भणियं-थोवेण धम्मेण एसा नमस्कार व्याख्या, पाविजइत्ति, तओ से उवगयं, पच्छा पव्वइओ।साहुस्स परिणामिया बुद्धी॥वइरसामिस्स पारिणामिया-माया णाणुवत्तिया, नियुक्तिः मा संघो अवमन्निजिहितित्ति, पुणो देवेहिं उज्जेणीए वेउव्वियलद्धी दिन्ना,पाडलिपुत्तेमा परिभविहित्ति वेउव्वियं कयं, पुरियाए 949-951 बुद्धिसिद्धपवयणओहावणा मा होहितित्ति सव्वं कहेयव्वं ॥चलणाहए- राया तरुणेहिं वुग्गाहिजइ, जहा थेरा कुमारमच्चा अवणिज्जंतु, लक्षणम्: सोतेसिं परिक्खणणिमित्तं भणइ-जोरायं सीसे पाएण आहणइ तस्स को दंडो?,तरुणा भणंति-तिलं तिलं छिंदियाव्वओ, औत्पत्तिथेरा पुच्छिया-चिंतेमोत्ति ओसरिया, चिंतेंति- नूणं देवीए को अण्णो आहणइत्ति आगया भणंति- सक्कारेयव्वो। रण्णो क्यादिभेदा:, लक्षणानि तेसिंच पारिणामिया॥आमंडेत्ति- आमलगं, कित्तिमंएगेण णायं अइकढिणं अकाले बिंबो होइत्ति / तस्सवि पारिणामिया॥ दृष्टान्ताश्च। मणित्ति- सप्पो पक्खिणं अंडगाणि खाइ रुक्खे विलग्गित्ता, तत्थ गिद्धेण आलयं विलग्गिय मारिओ, मणी तत्थ पडिओ, - सभणति- भगवान्! अघटमाना सर्षप इव मेरूपमेति, पश्चाद्विद्याधरमिथुनं दृष्टम्, तत्र पृष्टो भणति- तुल्यैव, पश्चाद्देवमिथुनं दृष्टम्, तत्रापि पृष्टो भणति- भगवन्! एतस्या अग्रतो वानरी सुन्दरीति, साधुना भणितं-स्तोकेन धर्मेणैषा प्राप्यत इति, ततस्तेनोपगतम्, पश्चात्प्रव्रजितः। साधोः पारिणामिकी बुद्धिः।। वज्रस्वामिनः पारिणामिकी- माता नानुवर्त्तिता, मा सङ्घोऽवमानीति, पुनर्देवैरुज्जयिन्यां वैक्रियलब्धिर्दत्ता, पाटलिपुत्रे मा पराभूदिति वैक्रियं कृतम्, पुरिकायां प्रवचनापभ्राजना मा 8 भूदिति सर्वं कथयितव्यम्। चरणाहतौ- राजा तरुणैर्युद्गाह्यते, यथा स्थविराः कुमारामात्या अपनीयन्ताम्, स तेषां परीक्षानिमित्तं भणति- यो राजानं शीर्षे पादेन आहन्ति तस्य को दण्डः?, तरुणा भणन्ति- तिलशश्छेत्तव्यः, स्थविराः पृष्टाः- चिन्तयाम इत्यपसृताः, चिन्तयन्ति- नूनं को देव्या अन्य आहन्ति इत्यागता भणन्ति-8॥ 768 // 8 सत्कारयितव्यः। राज्ञस्तेषां च पारिणामिकी। आम्लकमिति आमलकम्, कृत्रिममेकेन ज्ञातमतिकठिनम्, अकालेऽत्याम्लं भवतीति / तस्यापि पारिणामिकी / / मणिरिति- सर्पः पक्षिणामण्डानि खादति वृक्षं विलग्य, तत्र गृध्रेणालयं विलग्य मारितः, मणिस्तत्र पतितः, -
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy