SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 769 // हेट्ठा कूवो, तस्स पाणियं रत्तिभूयं, णीणियं कूवाओ साभावियं होइ, दारएण थेरस्स कहियं, तेण विलग्गिऊण गहिओ। थेरस्स परिणामिया॥सप्पो- चंडकोसिओ चिंतेइ-एरिसो महप्प इच्चाइ विभासा, एयस्स पारिणामिगी॥खग्गीति-सवयपुत्तो नमस्कार व्याख्या, जोव्वणबलुम्मत्तो धम्मं न गिण्हइ, मरिऊण खग्गिसु उववण्णो, पिट्ठिस्स दोहिंवि पासेहिं जहा पक्खरा तहा चंमाणि लंबंति, नियुक्तिः अडवीए च उप्पहे जणं मारेइ, साहुणो य तेणेव पहेण अइक्कमंति, वेगेण आगओ, तेएण ण तरइ अल्लिउं, चिंतेइ, जाई 949-951 संभरिया, पच्चक्खाणं, देवलोगगमनं / एयस्स पारिणामिगी॥थूभे- वेसालाए णयरीए णाभीए मुणिसुव्वयस्स थूभो, तस्स बुद्धिसिद्ध लक्षणम्: गुणेण कूणियस्स ण पडइ, देवया आगासे कूणियं भणइ- 'समणो जड़ कूलवालए मागहियं गणियं लभिस्सति / लाया यह औत्पत्तिअसोगचंदए वेसालिं नगरिंगहेस्सइ॥१॥' सो मग्गिज्जइ / तस्स का उप्पत्ती?- एगस्स आयरियस्स चेल्लओ अविणीओ, तं क्यादिभेदाः, लक्षणानि आयरिओ अंबाडेइ, सो वे वहइ। अन्नया आयरिया सिद्धसिलं तेण समं वंदगा विलग्गा, उत्तरंताण वधाए सिला मुक्का, दृष्टान्ताश्च / दिट्ठा आयरिएण, पाया ओसारिया इहरा मारिओ होतो, सावो दिण्णो- दुरात्मन्! इत्थीओ विणस्सिहिसित्ति, मिच्छावाई अधस्तात्कूपः, तस्य पानीयं रक्तीभूतम्, निष्काशितं कूपात् स्वाभाविकं भवति, दारकेण स्थविराय कथितम्, तेन विलग्य गृहीतः। स्थविरस्य पारिणामिकी॥ सर्पः- चण्डकौशिकश्चिन्तयति- ईदृशो महात्मा इत्यादि विभाषा, एतस्य पारिणामिकी। खशी- श्रावकपुत्रो यौवनबलोन्मत्तो धर्म न गृह्णाति, मृत्वा खड्गिषूत्पन्नः, * पृष्टेऽस्य द्वयोरपि पार्श्वयोः यथा पक्षी तथा चर्मणी लम्बेते, अटव्यां चोत्पथे जनं मारयति, साधवश्च तेनैव पथा व्यतिक्रमन्ति, वेगेनागतः, तेजसा न शक्नोति अभिद्रोतुम्, चिन्तयति, जातिः स्मृता, प्रत्याख्यानम्, देवलोकगमनम् / एतस्य पारिणामिकी॥स्तूपः- विशालायां नगर्यां मध्ये मुनिसुव्रतस्य स्तूपः, तस्य गुणेन कूणिकस्य ( उद्यमेपि) न पतति, देवताऽऽकाशे कूणिक भणति-'श्रमणो यदा कूलवालको मागधिकां गणिका लप्स्यते (गमिष्यति)। राजा च अशोकचन्द्रः (कौणिकः)वैशाली नगरी // 769 // ग्रहीष्यति॥१॥'स मार्म्यते / तस्य कोत्पत्तिः? - एकस्याचार्यस्य क्षुल्लकः (शिष्यः)अविनीतः, तमाचार्यो निर्भर्त्सयति, स वैरं वहति / अन्यदा आचार्याः सिद्धशैलं तेन समं वन्दितुं विलग्नाः, अवतरतां वधाय शिला मुक्ता, दृष्टाऽऽचार्येण, पादौ प्रसारितौ इतरथा मृता अभविष्यन्, शापो दत्तःदुरात्मन्! स्त्रीतो विनयसीति, मिथ्यावादी
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy