________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 769 // हेट्ठा कूवो, तस्स पाणियं रत्तिभूयं, णीणियं कूवाओ साभावियं होइ, दारएण थेरस्स कहियं, तेण विलग्गिऊण गहिओ। थेरस्स परिणामिया॥सप्पो- चंडकोसिओ चिंतेइ-एरिसो महप्प इच्चाइ विभासा, एयस्स पारिणामिगी॥खग्गीति-सवयपुत्तो नमस्कार व्याख्या, जोव्वणबलुम्मत्तो धम्मं न गिण्हइ, मरिऊण खग्गिसु उववण्णो, पिट्ठिस्स दोहिंवि पासेहिं जहा पक्खरा तहा चंमाणि लंबंति, नियुक्तिः अडवीए च उप्पहे जणं मारेइ, साहुणो य तेणेव पहेण अइक्कमंति, वेगेण आगओ, तेएण ण तरइ अल्लिउं, चिंतेइ, जाई 949-951 संभरिया, पच्चक्खाणं, देवलोगगमनं / एयस्स पारिणामिगी॥थूभे- वेसालाए णयरीए णाभीए मुणिसुव्वयस्स थूभो, तस्स बुद्धिसिद्ध लक्षणम्: गुणेण कूणियस्स ण पडइ, देवया आगासे कूणियं भणइ- 'समणो जड़ कूलवालए मागहियं गणियं लभिस्सति / लाया यह औत्पत्तिअसोगचंदए वेसालिं नगरिंगहेस्सइ॥१॥' सो मग्गिज्जइ / तस्स का उप्पत्ती?- एगस्स आयरियस्स चेल्लओ अविणीओ, तं क्यादिभेदाः, लक्षणानि आयरिओ अंबाडेइ, सो वे वहइ। अन्नया आयरिया सिद्धसिलं तेण समं वंदगा विलग्गा, उत्तरंताण वधाए सिला मुक्का, दृष्टान्ताश्च / दिट्ठा आयरिएण, पाया ओसारिया इहरा मारिओ होतो, सावो दिण्णो- दुरात्मन्! इत्थीओ विणस्सिहिसित्ति, मिच्छावाई अधस्तात्कूपः, तस्य पानीयं रक्तीभूतम्, निष्काशितं कूपात् स्वाभाविकं भवति, दारकेण स्थविराय कथितम्, तेन विलग्य गृहीतः। स्थविरस्य पारिणामिकी॥ सर्पः- चण्डकौशिकश्चिन्तयति- ईदृशो महात्मा इत्यादि विभाषा, एतस्य पारिणामिकी। खशी- श्रावकपुत्रो यौवनबलोन्मत्तो धर्म न गृह्णाति, मृत्वा खड्गिषूत्पन्नः, * पृष्टेऽस्य द्वयोरपि पार्श्वयोः यथा पक्षी तथा चर्मणी लम्बेते, अटव्यां चोत्पथे जनं मारयति, साधवश्च तेनैव पथा व्यतिक्रमन्ति, वेगेनागतः, तेजसा न शक्नोति अभिद्रोतुम्, चिन्तयति, जातिः स्मृता, प्रत्याख्यानम्, देवलोकगमनम् / एतस्य पारिणामिकी॥स्तूपः- विशालायां नगर्यां मध्ये मुनिसुव्रतस्य स्तूपः, तस्य गुणेन कूणिकस्य ( उद्यमेपि) न पतति, देवताऽऽकाशे कूणिक भणति-'श्रमणो यदा कूलवालको मागधिकां गणिका लप्स्यते (गमिष्यति)। राजा च अशोकचन्द्रः (कौणिकः)वैशाली नगरी // 769 // ग्रहीष्यति॥१॥'स मार्म्यते / तस्य कोत्पत्तिः? - एकस्याचार्यस्य क्षुल्लकः (शिष्यः)अविनीतः, तमाचार्यो निर्भर्त्सयति, स वैरं वहति / अन्यदा आचार्याः सिद्धशैलं तेन समं वन्दितुं विलग्नाः, अवतरतां वधाय शिला मुक्ता, दृष्टाऽऽचार्येण, पादौ प्रसारितौ इतरथा मृता अभविष्यन्, शापो दत्तःदुरात्मन्! स्त्रीतो विनयसीति, मिथ्यावादी