________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 770 // 0.5 नमस्कारव्याख्या, नियुक्ति: 952 तप:सिद्धे दृढप्रहारी। एसो भवउत्तिकाउं तावसासमे अच्छइ, नईए कूले आयावेइ, पंथन्भासे जो सत्थो एइ तओ आहारो होइ, णईए कूले आयावेमाणस्ससाणई अण्णओ पवूढा, तेण कूलवारओ नामंजायं, तत्थ अच्छंतो आगमिओ, गणियाओ सद्दावियाओ, एगा भणइ- अहं आणेमि, कवडसाविया जाया, सत्थेण गया, वंदई उद्दाणे होइयम्मि चेइयाई वंदामि तुन्भे य सुया, आगयामि, पारणगे मोदगा संजोइया दिन्ना, अइसारो जाओ, पओगेण ठविओ, उव्वत्तणाईहिं संभिन्नं चित्तं, आणिओ, भणिओ- रण्णो वयणं करेहि, कह?, जहा वेसाली घेप्पइ, थूभो नीणाविओ, गहिया। गणियाकूलवालगाणं दोण्हवि पारिणामिगी। इंदपाउयाओ चाणक्केण पुव्वभणियाओ, एसा पारिणामिया // उक्तोऽभिप्रायसिद्धः, साम्प्रतं तपः सिद्धप्रतिपिपादयिषयाऽऽह नि०-न किलम्मइ जोतवसा सोतवसिद्धो दढप्पहारिव्व।सो कम्मक्खयसिद्धो जो सव्वक्खीणकम्मंसो॥९५२॥ / न क्लामति न क्लमं गच्छति यः सत्त्वस्तपसा- बाह्याभ्यन्तरेण स एवंभूतस्तपः सिद्धः, अग्लानित्वाद्, दृढप्रहारिवदिति गाथाक्षरार्थः॥भावार्थः कथानकादवसेयः, तच्चेदं- एगो धिज्जाइयओ दुइंतो अविणयं करेइ, सो ताओ थाणाओ नीणिओ एष भवत्वितिकृत्वा तापसाश्रमे तिष्ठति, नद्याः कूले आतापयति, पन्थाभ्यासे यः सार्थ आयाति तत आहारो भवति, नद्याः कूले आतापयतः सा नद्यन्यतो व्यूढा, तेन कूलवारको नाम जातम्, तत्र तिष्ठन् आगमितः, गणिकाः शब्दिताः, एका भणति- अहमानयामि, कपटश्राविका जाता, सार्थेन गता, वन्दते, विधवायां जाताया चैत्यानि वन्दे यूयं च श्रुताः, आगताऽस्मि, पारणके मोदकाः सांयोगिका दत्ताः, अतिसारो जातः, प्रयोगेण स्थापितः(नीरोगीकृतः), उद्वर्तनादिभिः संभिन्नं चित्तम्, आनीतः, भणितः- राज्ञो वचनं कुरु, कथं?- यथा वैशाली गृह्यते, स्तूपो निष्काशितः (पातितः), गृहीता। गणिकाकूलवालकयोर्द्वयोरपि पारिणामिकी / / इन्द्रपादुकाः (इन्द्रकुमार्यः) चाणक्येन पूर्वभणिताः, एषा पारिणामिकी॥ ॐएको धिग्जातीयो दुर्दान्तोऽविनयं करोति, स ततः स्थानात् निष्काशितो . उदाणे / // 770 //