________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 771 // हिंडतो चोरपल्लिमल्लिणो, सेणावइणा पुत्तो गहिओ, तंमि मयंमि सोच्वेव सेणावई जाओ, निक्किवं पहणइत्ति दढप्पहारी से णामं कयं / सो अन्नया सेणाए समं एगं गामं हंतुंगओ, तत्थ य एगो दरिदो,तेण पुत्तभंडाण मग्गंताणं दुद्धं जाएत्ता पायसो नमस्कार व्याख्या, सिद्धो, सो य ण्हाइउंगओ, चोरा य तत्थ पडिया, एगेण सो तस्स पायसो दिट्ठो, छुहियत्ति तं गहाय पहाविओ, ताणि नियुक्ति: 952 खुड्डगरूवाणि रोवंताणि पिउमूलं गयाणि, हिओ पायसोत्ति, सो रोसेणं मारेमित्ति पहाविओ, महिला अवयासेउं अच्छइ, तप:सिद्धे तहवि जाइ जहिं सो चेव चोरसेणावई गाममज्झे अच्छइ, तेण गंतूण महासंगामो कओ, सेणावइणा चिंतियं- एएण मम दृढप्रहारी। चोरा परिभविजन्ति, तओ असिं गहाय निद्दयं छिण्णो, महिला से भणइ- हा णिविव! किमेयं कयंति?, पच्छा सावि मारिया, गब्भोऽवि दोभाए कओ फुरुफुरेइ, तस्स किवा जाया- अहम्मो कओ, चेडरूवेहिंतो दरिद्दत्ति पउत्ती उवलद्धा, दढयरं निव्वेयं गओ, को उवाओत्ति, साहू दिट्ठा, पुच्छिया यऽणेण-भगवं! को एत्थ उवाओ?, तेहिं धम्मो कहिओ, सोय से उवगओ, पच्छाचारित्तं पडिवज्जिय कम्माण समुग्घायणट्ठाए घोरंखंतिअभिग्गहं गिण्हिय तत्थेव विहरइ, तओ हीलिज्जइ8 हिण्डमानश्चौरपल्लीमाश्रितः, सेनापतिना पुत्रो गृहीतः, तस्मिन् मृते स एव सेनापतिर्जातः, निष्कृपं प्रहन्तीति दृढप्रहारी तस्य नाम कृतम् / सोऽन्यदा सेनया समं एकं 8 ग्रामं हन्तुं गतः, तत्र चैको दरिद्रः, तेन पुत्रपौत्रेभ्यो मार्गयङ्ग्यः दुग्धं याचित्वा पायसं साधितम्, स च स्नातुं गतः, चौराश्च तत्र पतिताः, एकेन तस्य तत्पायसं दृष्टम्,8 क्षुधात इति तद्गृहीत्वा प्रधावितः, तानि क्षुल्लकरूपाणि रुदन्ति पितमूलं गतानि, हृतं पायसमिति, स रोषेण मारयामीति प्रधावितः, महिला निवारयितं तिष्ठति. तथापि याति यत्र स एव चौरसेनापतिाममध्ये तिष्ठति, तेन गत्वा महासंग्रामः कृतः, सेनापतिना चिन्तितं- एतेन मम चौराः परिभूयन्ते, ततोऽसिं गृहीत्वा निर्दयं छिन्नः, महिला 8 तस्य भणति- हा निष्कृप! किमेतत्कृतमिति, पश्चात्साऽपि मारिता, गर्भोऽपि द्विधा कृतः स्फुरति, तस्य कृपा जाता- अधर्मः कृतः, चेटरूपेभ्यो दरिद्र इति प्रवृत्तिरुपलब्धा, // 771 // दृढतरं निर्वेदं गतः, क उपाय इति, साधवो दृष्टाः, पृष्टाश्वानेन- भगवन्! कोऽत्रोपायः?, तैर्धर्मः कथितः, स च तस्योपगतः, पश्वाचारित्रं प्रतिपद्य कर्मणां समुद्धातनार्थाय घोरं क्षान्त्यभिग्रहं गृहीत्वा तत्रैव विहरति, ततो हील्यते ,