SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 772 // निरुक्तिः, हम्मति य, सो संमं अहियासेड़, घोराकारं च कायकिलेसं करेइ, असणाइ व अलंभतो सम्म अहियासेइ, जावऽणेण कम्म निग्याइयं, केवलंस उप्पण्णं, पच्छा सो सिद्धत्ति // उक्तस्तप:सिद्धः, साम्प्रतं कर्मक्षयसिद्धप्रतिपादनाय गाथाचरमदलमाह- नमस्कार व्याख्या, सो कम्म इत्यादि, स कर्मक्षयसिद्धः, यः किंविशिष्ट इत्यतआह- सर्वक्षीणकर्मांशः सर्वे- निरवशेषाः क्षीणाः कर्मांशाः- कर्मभेदा व्याख्या, यस्य स तथाविध इति गाथार्थः॥ साम्प्रतं कर्मक्षयसिद्धमेव प्रपञ्चतो निरुक्तविधिना प्रतिपादयन्नाह नियुक्तिः 953 सिद्धस्य नि०-दीहकालरयं जंतु कम्मं से सिअमट्ठहा। सिअंधंतंति सिद्धस्स सिद्धत्तमुवजायइ॥९५३॥ दीर्घःसन्तानापेक्षयाऽनादित्वात् स्थितिबन्धकालो यस्य तद्दीर्घकालम्, निसर्गनिर्मलजीवानुरञ्जनाच्च कर्मैव भण्यते ततश्च समुद्धातः, दीर्घकालं च तद्रजश्चेति दीर्घकालरजः, यच्छब्दः सर्वनामत्वादुद्देशवचनः, यत्कर्मेत्थंप्रकारम्, तुशब्दो भव्यकर्मविशेषणार्थः, शैलेशी, अलाबुकायतो नाभव्यकर्म सर्वथा ध्मायत इति, ततश्च यद्भव्यकर्मेति शेषितं इति शेषं कृतं शेषितं- स्थित्यादिभिः प्रभूतं सत् स्थिति- दिवगतिः, सङ्ख्यानुभावापेक्षयैवानाभोगसद्दर्शनज्ञानचरणाद्युपायतः शेषं- अल्पं कृतमिति भावः, प्राक् किंभूतं सच्छेषितं? इत्याह अलोके स्खलनेअष्टधा सितं अष्टप्रकारंज्ञानावरणादिभेदेन सितं 'सित वर्णबन्धनयो'रिति वचनात् सितंबद्धमुच्यते / इदानीं निरुक्तिमुपदर्शयति- त्यादि। तच्छेषितं सितं कर्म ध्मातम्, ध्मा शब्दाग्निसंयोगयो'रिति वचनात् ध्यानानलेन दग्धं महाग्निना लोहमलवदस्येति सिद्ध इति, एवं कर्मदहनानन्तरं सिद्धस्यैव सतः किं?- सिद्धत्वमुपजायते, नासिद्धस्य, भव्योऽसिद्धो न सिध्यतीति वचनाद्, उपजायत इत्यपि तदात्मनः स्वाभाविकमेव सदनादिकर्मावृतं तदावरणविगमेनाऽऽविर्भवति तत्त्वतः तथाऽपि लौकिकवाचोयुक्त्या | 8 हन्यते च, स सम्यक् अध्यासयति घोराकारं च कायक्लेशं करोति, अशनादि वाऽलभमानः सम्यगध्यास्ते, यावदनेन कर्म निर्घातितं (निहतं ), केवलं तस्योत्पन्नम्, पश्चात्स सिद्ध इति / / ॐ भवे- संसारे भवो भव्यः अभव्य इत्यर्थः / // 772 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy