Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 339
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 799 // स्वरूपादि। गहिओ, सूले भिन्नो, तीए चिंतियं- मम दोसेण मारिओत्ति सा से नमोक्कारं देइ, भणइ य-नीयाणं करेहि जहा- एयस्स रणो पुत्तो आयामित्ति, कयं, अग्गमहिसीए उदरे उववण्णो, दारओ जाओ, सा साविया कीलावणधावीया जाया। नमस्कार व्याख्या, अन्नया चिंतेइ-कालो समो गब्भस्स य मरणस्स य, होज कयाइ, रमाती भणइ-मा रोव चंडपिंगलत्ति, संबुद्धो, राया व्याख्या, मओ, सोराया जाओ, सुचिरेण कालेण दोवि पव्वइयाणि, एवं सुकुलपच्चायाई तम्मूलागं च सिद्धिगमणं // अहवा बितियं नियुक्तिः 1012 उदाहरणं- महुराए णयरीए जिणदत्तो सावओ, तत्थ इंडिओ चोरो, णयरं मुसइ, सो कयाइ गहिओ सूले भिन्नो, पडिचरह साधोबितिज्जयाविसे नजिहिंति, मणूसा पडिचरंति, सोसावओ तस्स नाइदूरेण वीईवयइ,सो भणइ-सावय! तुमंसि अणुकंपओ निक्षेपाः, तिसाइओऽहं, देह मम पाणियं जा मरामि, सावओ भणइ- इमं नमोक्कारं पढ जा ते आणेमि पाणियं, जइ विस्सारेहिसि तो आणीयंपि ण देमि, सो ताए लोलयाए पढइ, सावओवि पाणियं गहाय आगओ, एव्वेलं पाहामोत्ति नमोक्कारं घोसंतस्सेव निग्गओ जीवो, जक्खो आयाओ। सावओ तेहिं माणुस्सेहिं गहिओ चोरभत्तदायगोत्ति, रण्णो निवेइयं, भणइ- एयंपि सूले - चण्डपिङ्गलो गृहीतः, शूले भिन्न :, तया चिन्तितं- मम दोषेण मारित इति सा तस्मै नमस्कारं ददाति, भणति च- निदानं कुरु यथा- एतस्य राज्ञः पुत्र उत्पद्य इति, कृतम्, अग्रमहिष्या उदरे उत्पन्नः, दारको जातः, सा श्राविका क्रीडनधात्री जाता। अन्यदा चिन्तयति- कालः समो गर्भस्य च मरणस्य च, भवेत्कदाचित्, रमयन्ती भणति- मा रोदीः चण्डपिङ्गल इति, संबुद्धो, राजा मृतः, स राजा जातः, सुचिरेण कालेन द्वावपि प्रव्रजितौ / एवं सुकुलप्रत्यायातिः तन्मूलं च सिद्धिगमनम् / अथवा द्वितीयमुदाहरणं- मथुरायां नगर्यां जिनदत्तः श्रावकः, तत्र हुण्डिकश्चौरः, नगरं मुष्णाति, स कदाचित् गृहीतः शूले भिन्नः, प्रतिचरत सहाया अपि तस्य ज्ञायन्त इति मनुष्याः प्रतिचरन्ति, स श्रावकस्तस्य नातिदूरेण व्यतिव्रजति, स भणति- श्रावक! त्वमसि अनुकम्पकः तृषितोऽहं देहि मह्यं पानीयं यन्निये, श्रावको भणति- इम नमस्कारं पठ यावत्तुभ्यमानयामि पानीयम्, यदि विस्मरिष्यसि तदाऽऽनीतमपि न दास्यामि, स तया लोलुपतया पठति श्रावकोऽपि पानीयं गृहीत्वाऽऽगतः, अधुना पास्यामीति नमस्कार घोषयत एव निर्गतो जीवः, यक्ष आयातः। श्रावकस्तैर्मनुष्यैर्गृहीतश्चौरभक्तदायक इति, राज्ञे निवेदितम्, भणति- एनमपि शूले - // 799 //

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404