________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 799 // स्वरूपादि। गहिओ, सूले भिन्नो, तीए चिंतियं- मम दोसेण मारिओत्ति सा से नमोक्कारं देइ, भणइ य-नीयाणं करेहि जहा- एयस्स रणो पुत्तो आयामित्ति, कयं, अग्गमहिसीए उदरे उववण्णो, दारओ जाओ, सा साविया कीलावणधावीया जाया। नमस्कार व्याख्या, अन्नया चिंतेइ-कालो समो गब्भस्स य मरणस्स य, होज कयाइ, रमाती भणइ-मा रोव चंडपिंगलत्ति, संबुद्धो, राया व्याख्या, मओ, सोराया जाओ, सुचिरेण कालेण दोवि पव्वइयाणि, एवं सुकुलपच्चायाई तम्मूलागं च सिद्धिगमणं // अहवा बितियं नियुक्तिः 1012 उदाहरणं- महुराए णयरीए जिणदत्तो सावओ, तत्थ इंडिओ चोरो, णयरं मुसइ, सो कयाइ गहिओ सूले भिन्नो, पडिचरह साधोबितिज्जयाविसे नजिहिंति, मणूसा पडिचरंति, सोसावओ तस्स नाइदूरेण वीईवयइ,सो भणइ-सावय! तुमंसि अणुकंपओ निक्षेपाः, तिसाइओऽहं, देह मम पाणियं जा मरामि, सावओ भणइ- इमं नमोक्कारं पढ जा ते आणेमि पाणियं, जइ विस्सारेहिसि तो आणीयंपि ण देमि, सो ताए लोलयाए पढइ, सावओवि पाणियं गहाय आगओ, एव्वेलं पाहामोत्ति नमोक्कारं घोसंतस्सेव निग्गओ जीवो, जक्खो आयाओ। सावओ तेहिं माणुस्सेहिं गहिओ चोरभत्तदायगोत्ति, रण्णो निवेइयं, भणइ- एयंपि सूले - चण्डपिङ्गलो गृहीतः, शूले भिन्न :, तया चिन्तितं- मम दोषेण मारित इति सा तस्मै नमस्कारं ददाति, भणति च- निदानं कुरु यथा- एतस्य राज्ञः पुत्र उत्पद्य इति, कृतम्, अग्रमहिष्या उदरे उत्पन्नः, दारको जातः, सा श्राविका क्रीडनधात्री जाता। अन्यदा चिन्तयति- कालः समो गर्भस्य च मरणस्य च, भवेत्कदाचित्, रमयन्ती भणति- मा रोदीः चण्डपिङ्गल इति, संबुद्धो, राजा मृतः, स राजा जातः, सुचिरेण कालेन द्वावपि प्रव्रजितौ / एवं सुकुलप्रत्यायातिः तन्मूलं च सिद्धिगमनम् / अथवा द्वितीयमुदाहरणं- मथुरायां नगर्यां जिनदत्तः श्रावकः, तत्र हुण्डिकश्चौरः, नगरं मुष्णाति, स कदाचित् गृहीतः शूले भिन्नः, प्रतिचरत सहाया अपि तस्य ज्ञायन्त इति मनुष्याः प्रतिचरन्ति, स श्रावकस्तस्य नातिदूरेण व्यतिव्रजति, स भणति- श्रावक! त्वमसि अनुकम्पकः तृषितोऽहं देहि मह्यं पानीयं यन्निये, श्रावको भणति- इम नमस्कारं पठ यावत्तुभ्यमानयामि पानीयम्, यदि विस्मरिष्यसि तदाऽऽनीतमपि न दास्यामि, स तया लोलुपतया पठति श्रावकोऽपि पानीयं गृहीत्वाऽऽगतः, अधुना पास्यामीति नमस्कार घोषयत एव निर्गतो जीवः, यक्ष आयातः। श्रावकस्तैर्मनुष्यैर्गृहीतश्चौरभक्तदायक इति, राज्ञे निवेदितम्, भणति- एनमपि शूले - // 799 //