________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 798 // उवणीयं, पमाणेणं अइरित्तं वन्नेण गंधेणं अइरित्तं, तस्स मणुसस्स तुट्ठो, भोगो दिण्णो, राया भणइ- अणुणईए मग्गह, जाव लद्धं, पत्थयणं गहाय पुरिसा गया, दिट्ठोवणसंडो, जोगेण्हइ फलाणि सोमरइ, रण्णो कहियं, भणइ- अवस्सं आणेयव्वाणि, नमस्कार व्याख्या, अक्खपडिया वच्चंतु, एवं गया आणेन्ति, एगो पविट्ठो सो बाहिं उच्छुब्भइ, अन्ने आणंति, सो मरइ, एवं काले वच्चंते व्याख्या, सावगस्स परिवाडी जाया, गओ तत्थ, चिंतेइ- मा विराहियसामन्नो कोइ होज्जत्ति निसीहिया नमोक्कारं च करेंतो ढुक्कड़, नियुक्तिः 1012 वाणमंतरस्स चिंता, संबुद्धो, वंदइ, भणइ- अहं तत्थेव साहरामि, गओ, रणो कहियं, संपूइओ, तस्स ओसीसे दिणे दिणे साधोठवेइ, एवं तेण अभिरई भोगा य लद्धा, जीवयाओ य, किं अन्नं आरोग्गं?,रायावि तुट्ठो॥ परलोए नमोक्कारफलं- वसंतपुरे निक्षेपाः, स्वरूपादि। णयरे जियसत्तू राया, तस्स गणिया साविया, सा चंडपिंगलेण चोरेण समं वसइ। अन्नया कयाइ तेण रण्णो घरं हयं, हारो णीणिओ, भीएहिं संगोविज्जइ। अन्नया उज्जाणियागमणं, सव्वाओ विभूसियाओगणियाओवचंति, तीएसव्वाओ अइसयामित्ति सो हारो आविद्धो, जीसे देवीए सो हारो तीसे दासीए सोनाओ, कहियं रण्णो, सा केण समं वसइ?,कहिए चंडपिंगलो।। 1 उपनीतम्, प्रमाणेनातिरिक्तं वर्णेन गन्धेनातिरिक्तं तस्मै मनुष्याय तुष्टः, भोगो दत्तः, राजा भणति- अनुनदि मार्गयत यावल्लब्धं (भवति), पथ्यदनं गृहीत्वा पुरुषा गताः, दृष्टो वनखण्डः, यो गृह्णाति फलानि स म्रियते, राज्ञे कथितम्, भणति- अवश्यमानेतव्यानि, अक्षपतिताः (अक्षपातनिकया) व्रजन्तु, एवं गता आनयन्ति, एकः प्रविष्टः स बहिर्निक्षिपति, अन्ये आनयन्ति, स म्रियते, एवं काले व्रजति श्रावकस्य परिपाटी जाता, गतस्तत्र, चिन्तयति- मा विराधितश्रामण्यः कश्चित् भूदिति नैषेधिकीं 8 नमस्कारं च कुर्वन् गच्छति, व्यन्तरस्य चिन्ता, संबुद्धः, वन्दते, भणति- अहं तत्रैवानेष्ये, गतः, राज्ञः कथितम्, संपूजितः तस्य उच्छीर्षे दिने दिने स्थापयति, एवं तेनाभिरतिभॊगाश्व लब्धाः, जीवितवांश्च, किमन्यद् आरोग्य?, राजापि तुष्टः / परलोके नमस्कारफलं- वसन्तपुरे नगरे जितशत्रू राजा, तस्य गणिका श्राविका, सा8 // 798 // चण्डपिङ्गलेन चौरेण समं वसति। अन्यदा कदाचित् तेन राज्ञो गृहं हतम्, हार आनीतः, भीताभ्यां संगोप्यते / अन्यदोजानिकागमनम्, सर्वा विभूषिता गणिका, व्रजन्ति तया सर्वाभ्योऽतिशायिनी स्यामिति(सर्वा अतिशये इति) स हार आविद्धः, यस्या देव्याः स हारस्तस्या दास्या स ज्ञातः, कथितं राज्ञे, सा केन समं वसति?, कथिते.