SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 797 // तिदंडी दोखंडीकओ, सुवन्नकोडी जाओ, अंगोवंगाणि य से जुत्तजुत्ताणि काउंसव्वरत्तिं वूढं ईसरोजाओ नमोक्कारफलेणं, जइण होन्तो नमोक्कारो तो वेयालेण मारिजंतो, सो सुवन्नं होंतो॥कामनिप्फत्ती,-कह?, एगा साविगा तीसे भत्ता मिच्छादिट्ठी नमस्कार व्याख्या, अन्नं भज्जं आणेउं मग्गइ, तीसे तणएण न लहइ से सवत्तगंति, चिंतेइ-किह मारेमि?, अण्णया कण्हसप्पो घडए छुभित्ता व्याख्या, आणीओ, संगोविओ, जिमिओ भणइ- आणेहि पुप्फाणि अमुगे घडए ठवियाणि, सा पविट्ठा, अंधकारंति नमोक्कारं नियुक्तिः 1012 करेइ, जइवि मे कोइ खाएज्जा तोवि मे मरंतीए नमोक्कारो ण नस्सहिति, हत्थो छूढो, सप्पो देवयाए अवहिओ, पुप्फमाला साधोकया, सा गहिया, दिनाय से, सो संभंतो चिंतेइ- अन्नाणि, कहियं,गओपेच्छइ घडगंपुप्फगंधंच, णवि इत्थ कोइ सप्पो, निक्षेपाः, स्वरूपादि। आउट्टो पायपडिओ सव्वं कहेइ खामेइ य, पच्छा से चेव घरसामिणी जाया, एवं कामावहो। आरोग्गाभिरई- एगं णयरं, णईए तडे खरकम्मिएणं सरीरचिंताए निग्गएणंणईए बुज्झंतं माउलिंगं दिटुं, रायाए उवणीयं, सूयस्स हत्थे दिन्नं, जिमियस्स त्रिदण्डी द्विखण्डीकृतः, सुवर्णकोटिकः (सुवर्णपुरुषः) जातः, अङ्गोपाङ्गानि च तस्य युक्तयुक्तानि (पृथक् पृथक्) कृत्वा सर्वरात्रौ व्यूढः ईश्वरो जातो नमस्कारफलेन, यदि नाभविष्यन्नमस्कारस्तदा वैतालेनामारिष्यत् स(च) सौवर्णोऽभविष्यत्॥ कालनिष्पत्तिः,- कथं?, एका श्राविका तस्या भर्ता मिथ्यादृष्टिरन्यां भार्यां आनेतं मार्गयति, तस्याः सम्बन्धेन न लभते तस्याः सापत्न्यमिति, चिन्तयति- कथं मारयामि?, अन्यदा कृष्णसर्पो घटे क्षिप्त्वाऽऽनीतः, संगोपितः, जिमितो भणति-आनया पुष्पाणि अमुकस्मिन् घटे स्थापितानि, सा प्रविष्टा, अन्धकारमिति नमस्कारं करोति (गुणयति), यद्यपि मां कोऽपि खादेत् तद्यपि मम म्रियमाणाया नमस्कारो नाल नयतीति, हस्तः क्षिप्तः, सर्पो देवतयाऽपहतः, पुष्पमाला कृता, सा गृहीता, दत्ता च तस्मै, स संभ्रान्तश्चिन्तयति- अन्यानि, कथितम्, गतः पश्यति घटं पुष्पगन्धं च,8 नैवात्र कोऽपि सर्पः, आवर्जितः पादपतितः सर्वं कथयति क्षमयति च, पश्चात्सैव गृहस्वामिनी जाता, एवं कामावहः / / आरोग्याभिरतिः- एक नगरम्, नद्यास्तीरे // 797 // खरकर्मिकेण शरीरचिन्तायै निर्गतेन नद्यामुह्यमानं बीजपूरकं दृष्टम्, राज्ञ उपनीतम्, सूदस्य हस्ते दत्तम्, जिमत * खोडी। * जाया। * छड।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy