SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ 0.5 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ | // 796 // नि०- इहलोगंमि तिदंडी 1 सादिव्वं 2 माउलिंगवण 3 मेव / परलोइ चंडपिंगल 4 हुंडिअजक्खो ५अदिटुंता // 1012 // अक्षरगमनिका सुज्ञेया, भावार्थः कथानकेभ्योऽवसेयः, तानि चामूनि-नमोक्कारो अत्थावहो, कहंति?, उदाहरणं-जहा नमस्कार व्याख्या, एगस्स सावगस्स पुत्तो धम्मं न लएइ, सोऽविसावओ कालगओ, सो विवहाराहओएवं चेव विहरइ / अन्नया तेसिं घरसमीवे व्याख्या, परिव्वायओ आवासिओ, सो तेण समं मित्तिं करेइ, अन्नया भणइ-आणेहि निरुवहयं अणाहमडयं जओ ते ईसरं करेमि, नियुक्तिः |1012 तेण मग्गिओलद्धो उब्बद्धओमणुस्सो, से मसाणंणीओ, जंच तत्थ पाउग्गं / सोय दारओ पियरिं नमोक्कारं सिक्खाविओ, साधोभणिओ, य- जाहे बीहेजसि ताहे एवं पढिज्जसि, विज्जा एसा, सो तस्स मयगस्स पुरओ ठविओ, तस्स य मयगस्स हत्थे / निक्षेपाः, स्वरूपादि। असी दिन्नो, परिव्वायओ विजं परियत्तेइ, उट्ठिउमारद्धो वेयालो, सो दारओ भीओ हियए नमोक्कारं परियट्टेइ, सो वेयालो पडिओ, पुणोऽवि जवेइ, पुणोवि उठ्ठिओ, सुटुतरागं परियट्टेइ, पुणोऽविपडिओ, तिदंडी भणइ-किंचि जाणसि?, भणइनत्थि, पुणोऽवि जवइ, ततियवारा, पुणोऽवि पुच्छिओ, पुणो णवकारं करेइ, ताहे वाणमंतरेण रुसिएण तं खग्गं गहाय सो 7 नमस्कारोऽर्थावहः, कथमिति?, उदाहरणं- यथैकस्य श्रावकस्य पुत्रो धर्मं नाश्रयति, सोऽपि श्रावकः कालगतः, स व्यवहाराहत एवमेव विहरति / अन्यदा तेषां (श्रावकजनानां) गृहसमीपे परिव्राजक आवासितः, स तेन समं मैत्री करोति, अन्यदा भणति-आनय निरुपहतं अनाथमृतकं यतस्त्वां ईश्वरं करोति, तेन मार्गितं लब्ध उद्बद्धो मनुष्यः, स श्मशानं नीतः, यच्च तत्र प्रायोग्यम्। स च दारकः पित्रा शिक्षितो नमस्कारम्, भणितश्च- यदा बिभीयास्तदैनं पठेः, विद्यैषा, स तस्य मृतकस्य पुरतः स्थापितः, तस्य च मृतकस्य हस्तेऽसिर्दत्तः, परिव्राजको विद्या परिवर्त्तयति, उत्थातुमारब्धो वैतालः, स दारको भीतो हृदि नमस्कारं परावर्त्तयति, स वैतालः पतितः, // 796 // पुनरपि जपति, पुनरप्युत्थितः, सुष्ठुतरं परिवर्तयति, पुनरपि पतितः, त्रिदण्डी भणति- किञ्चित् जानीषे?, भणति- न, पुनरपि जपति, तृतीयवारम्, पुनरपि पृष्टः, पुनर्नमस्कारं करोति (परावर्त्तयति), तदा व्यन्तरेण रुष्टेन तं खगं गृहीत्वा स * ०ऽवि बाहिराहओ (व्यसनोपहतः)।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy