________________ 0.5 नमस्कारव्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 800 // साधो निक्षेपाः, भिंदह, आघायणं निजइ, जक्खो ओहिं पउंजइ, पेच्छइ सावयं, अप्पणो य सरीरयं, पव्वयं उप्पाडेऊण णयरस्स उवरिं ठाऊण भणइ-सावयं भट्टारयं न याणेह?,खामेह, मा भे सव्वे चूरेहामि, देवणिम्मियस्स पुव्वेण से आययणं कयं, एवं फलं लब्भइ नमोक्कारेणेति गाथार्थः / / 1012 // उक्ता नमस्कारनियुक्तिः, साम्प्रतं सूत्रोपन्यासार्थं प्रत्यासत्तियोगाद्वस्तुतः सूत्र-3 व्याख्या, स्पर्शनियुक्तिगतामेव गाथामाह नियुक्तिः 1013-1014 नि०-नंदीअणुओगदारं विहिवदुवुग्घाइयंच नाऊणं / काऊण पंचमंगल आरंभो होइ सुत्तस्स // 1013 // नन्दिश्चानुयोगद्वाराणि चेत्येकवद्भावाद् नन्दिअनुयोगद्वारम्, विधिवद् यथावद् उपोद्घातं च उद्देसे इत्यादिलक्षणं ज्ञात्वा विज्ञाय, स्वरूपादि। भणित्वेति वा पाठान्तरम्, तथा कृत्वा पञ्चमङ्गलानि नमस्कारमित्यर्थः, किं?, आरम्भो भवति सूत्रस्य, इह च पुनर्नन्द्याद्युपन्यासः किल विधिनियमख्यापनार्थः, नन्द्यादि ज्ञात्वैव भणित्वैव वा, नान्यथेति, उपोद्धातभेदोपन्यासोऽपि सकलप्रवचनसाधारणत्वेन तस्य प्रधानत्वात्, प्रधानस्य च सामान्यग्रहणेऽपि भेदेनाभिधानदर्शनाद्, यथा ब्राह्मणा आयाता वशिष्टोऽप्यायात / इति, कृतं चसूर्येति गाथार्थः॥१०१३॥सम्बन्धान्तरप्रतिपादनायैवाऽऽह नि०- कयपंचनमुक्कारो करेइ सामाइयंति सोऽभिहिओ।सामाइअंगमेव यजंसो सेसंतओ वुच्छं // 1014 // 8. कृतः पञ्चनमस्कारो येन स तथाविधः शिष्यः सामायिकं करोतीत्यागमः, सोऽभिहितः, पञ्चनमस्कारः, सामायिकाङ्गमेव च यदसौ,सामायिकाङ्गताच प्रागुक्ता, शेषं सूत्रं ततः तस्माद्वक्ष्यत इति गाथार्थः॥१०१४॥ तच्चेदं-करेमि भंते! सामाइयं, सव्वं // 800 // भिन्त, आघातं नीयते, यक्षोऽवधिं प्रयुक्ते, पश्यति श्रावकमात्मनश्च शरीरकम्, पर्वतमुत्पाट्य नगरस्योपरि स्थित्वा भणति- श्रावकं भट्टारकं न जानीथ?, क्षामयत, 8मा भवतः सर्वांश्चचुरम्, देवनिर्मितेन (तात् चैत्यात् ) पूर्वस्यां तस्यायतनं कृतम् / एवं फलं लभ्यते नमस्कारेणेति। * नयरस्स।