SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ / / 801 // नमस्कारव्याख्या, व्याख्या, नियुक्तिः 1014 साधोनिक्षेपाः, स्वरूपादि। सावजं जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भन्ते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि इह च सूत्रानुगम एव(सूत्रं) अहीनाक्षरादिगुणोपेतमुच्चारणीयम्, तद्यथा- अहीनाक्षरमनत्यक्षरमव्याविद्धाक्षरमस्खलितममिलितमव्यत्यानेडितं प्रतिपूर्ण परिपूर्णघोषं कण्ठोष्ठविप्रमुक्तं वाचनोपगतम्, इत्यमूनि प्राग् व्याख्यातत्वान्न व्याख्यायन्ते, ततस्तस्मिन्नुच्चरिते सति केषाश्चिद्भगवतां साधूनां केचनार्थाधिकारा अधिगता भवन्ति, केचन त्वनधिगताः, ततश्चानधिगताधिगमनाय व्याख्या प्रवर्तत इति, तल्लक्षणं चेदं'संहिता च पदं चैव, पदार्थः पदविग्रहः। चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा // 1 // ' इति, तत्रास्खलितपदोच्चारणं संहिता, अथवा- परः सन्निकर्षः संहिता, यथा करेमि भंते! सामाइयमित्यादि जाव वोसिरामित्ति / पदं च पञ्चधा, तद्यथानामिकं नैपातिकं औपसर्गिक आख्यातिकं मिश्रं चेति, तत्र अश्व इति नामिकं खल्विति नैपातिकं परीत्यौपसर्गिक धावतीत्याख्यातिकं संयत इति मिश्रम्, अथवा सुबन्तं तिङन्तं च, सुप्तिङ्न्तं पद (पा०१-४-१४) मिति वचनात्, तत्र करोमि भयान्त! सामायिकम्, सर्वं सावधं योगं प्रत्याख्यामि यावज्जीवया त्रिविधं त्रिविधेन, मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजाने, तस्य भयान्त! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामीति पदानि / अधुना पदार्थ:-सच चतुर्विधः, तद्यथा-कारकविषयः समासविषयस्तद्धितविषयो निरुक्तिविषयश्च, तत्र कारकविषय:- पचतीति पाचकः, समासविषयः- राज्ञः पुरुषो राजपुरुष इति, तद्धितविषयः- वसुदेवस्यापत्यं वासुदेवः, निरुक्तिविषयः- भ्रमति च रौति च भ्रमरः, अत्रापि, 'डुकृञ् करण' इत्यस्य लट्प्रत्ययान्तस्य तनादिकृञ्भ्य उ (पा०३-१-७९) रिति उत्त्वे गुणे रपरत्वे च कृते करोमीति भवति अभ्युपगमश्चास्यार्थः, एवं प्रकृतिप्रत्ययविभागः सर्वत्र वक्तव्यः, इह तु ग्रन्थविस्तरभयानोक्त इति, // 801 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy