________________ 0.5 नमस्कार व्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 711 // दृष्टान्ताः रागद्वेषकषा मग्गइ, अन्नमन्नस्स कहणं, मग्गिऊण दिन्नं, एयं ते तंति,ताहे सयं चेव तं पक्खाइया, कंदप्पिया देवया तेसिं रूवं आवरेत्ता रमइ, वियाले मग्गिया, न दिट्ठा, देवयाए आयरियाण कहियं / पओसे संगमओ।वीमंसाए एगस्थ देउलियाए साहू वासावासं वसेत्ता गया, तेसिंच एगो पुव्विं पेसिओ, तओ चेव वरिसारत्तं करेउं आगओ, ताए देउलियाए आवासिओ, देवया चिंतेइ- नियुक्तिः 918 महासार्थकिं दढधम्मो नवत्ति सड्डीरूवेण उवसग्गेइ, सो नेच्छइ, तुट्ठा वंदइ / पुढोवेमाया हासेण करेउं पदोसेण करेज, एवं संजोगा। वाहत्वादि, माणुस्सा चउव्विहा- हासा पओसा वीमंसा कुसीलपडिसेवणया, हासे गणियाधूया, खुड्डगं भिक्खस्स गयं उवसग्गेइ, सविशेषाः, हया, रण्णो कहियं खुड्डगो सद्दाविओ, सिरिघरदिद्रुतं कहेइ / पओसे गयसुकुमालो सोमभूइणा ववरोविओ, अहवा एगो येन्द्रियाणि धिज्जाइओ एगाए अविरइयाए सद्धिं अकिच्चं सेवमाणो साहुणा दिट्ठो, पओसमावण्णो साहुं मारेमित्ति पहाविओ, साहुं / (सदृष्टा न्तानि) कषापुच्छइ- किं तुमे अज्ज दिलृति?, साहू भणइ- बहुं सुणेड़ कन्नेहिं सिलोगो। वीमंसाए चंदगुत्तो राया चाणक्केण भणिओ- यनिक्षेपाः (8) (षण्णयमार्गणा पारत्तियंपि किंपि करेज्जासि, सुसीसो य किर सो आसि, अंतेउरे धम्मकहणं, उवसग्गिजंति, अण्णतित्थिया य विणट्ठा, च) परीसहो पसर्गाः (श्लोका मार्गयति, अन्योऽन्यस्मै कथनम्, मार्गयित्वा दत्तम्, एतत्ते तदिति, तदा स्वयमेव तं प्रस्वादिता, कान्दर्पिका देवता तेषां रूपमावृत्त्य रमते, विकाले मार्गिताः, न दृष्टान्तानि च दृष्टः, देवतयाऽऽचार्याय कथितम् / प्रद्वेषे संगमकः / विमर्श एकत्र देवकुलिकायां साधवो वर्षारात्रमुषित्वा गताः, तेषां चैकः पूर्वं प्रेषितः, तत्रैव वर्षारात्रं कर्तुमागतः, अर्हच्छब्द निरुक्तिः, तस्यां देवकुलिकायामावासितः, देवता चिन्तयति- किं दृढधर्मा नवेति श्राद्धीरूपेणोपसर्गयति, स नेच्छति, तुष्टा वन्दते। पृथग्विमात्रा हास्येन कृत्वा प्रद्वेषेण कुर्यात्, एवं संयोगाः। मानुष्याश्चतुर्विधाः- हास्यात् प्रद्वेषात् विमर्शात् कुशीलप्रतिषेवनया, हास्ये गणिकादुहिता, क्षुल्लकं भिक्षायै गतमुपसर्गयति, हता, राज्ञः कथितम्, क्षुल्लकः* शब्दितः, श्रीगृहदृष्टान्तं कथयति / प्रद्वेषे गजसुकुमालः सोमभूतिना व्यपरोपितः, अथवा एको धिग्जातीय एकयाऽविरतिकया सार्धमकार्यं सेवमानः साधुना दृष्टः, प्रद्वेषमापन्नः साधु मारयामीति प्रधावितः, साधुं पृच्छति- किं त्वयाऽद्य दृष्टमिति?, साधुर्भणति- बहु शृणोति कर्णाभ्यां श्लोकः / विमर्शात् चन्द्रगुप्तो राजा चाणक्येन 8 भणितः- पारत्रिकमपि किञ्चित् कुरु, सुशिष्यश्च किल स आसीत्, अन्तःपुराय धर्मकथनम्, उपसर्ग्यन्तेऽन्यतीर्थिकाश्च विनष्टाः, - तन्ननस्कारफलम्। // 711 //