SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ नमस्कार श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 710 // तथाऽपिच। धर्मादिसाक्षानैवेक्षे, नैवं स्यात् क्रमकालवित्॥२१॥जिनास्तदुक्तं जीवोवा, धर्माधर्मी भवान्तरम् / परोक्षत्वात् मृषा नैवं, चिन्तयेत् महतो ग्रहात्॥ 22 // शारीरमानसानेवं, स्वपरप्रेरितान्मुनिः। परीषहान् सहेताभी:, कायवाङ्कनसा व्याख्या, सदा // 23 // ज्ञानावरणवेद्योत्था, मोहनीयान्तरायजाः / कर्मसूदयभूतेषु, सम्भवन्ति परीषहाः // 24 // क्षुत्पिपासा च नियुक्ति: 918 महासार्थशीतोष्णे, तथा दंशमशादयः। चर्याशय्या वधोरोगः, तृणस्पर्शमलावपि ॥२५॥वेद्यादमी अलाभाख्यस्त्वन्तरायसमुद्भवः / वाहत्वादि, दृष्टान्ताः प्रज्ञाऽज्ञाने तु विज्ञेयौ, ज्ञानावरणसम्भवौ / / 26 // चतुर्दशैते विज्ञेयाः, सम्भवेन परीषहाः / ससूक्ष्मसम्परायस्य, च्छद्मस्था- सविशेषाः, रागद्वेषकषारागिणोऽपि च // 27 // क्षुत् पिपासा च शीतोष्णे, दंशश्चर्या वधो मलः / शय्या रोगगृणस्पर्शी, जिने वेद्यस्य सम्भवाद्॥ येन्द्रियाणि (सदृष्टा२८॥' इति / एष संक्षेपार्थः॥अवयवार्थस्तु परीषहाध्ययनतोऽवसेय इति। एत्थविदव्वभावविभासा, दव्वपरीसहा इहलोय न्तानि) कषाणिमित्तं जो सहइ परवसो वा बंधणाइसु, तत्थ उदारहणं जहा चक्के सामाइए इंदपुरे इंददत्तस्स पुत्तो, भावपरीसहा जे यनिक्षेपाः (8) (षण्णयमार्गणा संसारवोच्छेयणिमित्तं अणाउलो सहइ, तेहिं चेव उवणओ पसत्थो॥अधुनोपसर्गद्वारावसरः, तत्रोप-सामीप्येन सर्जनमुपसर्गः, च) परीसहो पसर्गाः (श्लोका उपसृज्यतेऽनेनेति वा उपसर्गः करणसाधनः, उपसृज्यतेऽसाविति वोपसर्गः कर्मसाधनः, सच प्रत्ययभेदाच्चतुर्विधः-दिव्य दृष्टान्तानि च) अर्हच्छब्दमानुषतैर्यग्योन्यात्मसंवेदनाभेदात्, तत्थ दिव्वा चउव्विहा- हासा पदोसा वीमंसा पुढो वेमाया, हासे खुड्डगा अण्णं गाम निरुक्तिः , तन्ननस्कारभिक्खायरियाए गया, वाणमंतर उवाइंति- जड़ फव्वामो तो वियडिउं डेरगकण्हवण्णएण अच्चणियं देहामो, लद्धं, साल फलम्। 0 अत्रापि द्रव्यभावविभाषा- द्रव्यपरीषहा इहलोकनिमित्तं यः सहते परवशो वा बन्धनादिभिः, तत्रोदाहरणं यथा चक्रे सामायिके इन्द्रपुरे इन्द्रदत्तस्य पुत्रः, भावपरीषहा यान् संसारव्युच्छेदनिमित्तमनाकुलः सहते, तेष्वेव उपनतः प्रशस्तः। ॐ तत्र दिव्याश्चातुर्विधाः- हास्यात् प्रद्वेषात् विमर्शात् पृथग्विमात्रया, हास्ये क्षुल्लकाः अन्यं ग्रामं भिक्षाचर्यायै गताः, व्यन्तरीमुपयाचन्ते- यदि लप्स्यामहे तदा विकटय्य लघुकृष्णवर्णेनार्चनं दास्यामः, लब्धम्, सा 2 // 710 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy