________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 709 // 0.5 नमस्कारव्याख्या, नियुक्ति: 918 महासार्थवाहत्वादि, दृष्टान्ताः रागद्गुषकषा (सदृष्टान्तानि) कषा * दैन्यवर्जितः / शीतोदकं नाभिलषेन्मृगयेत् कल्पितोदकम्॥२॥शीताभिघातेऽपि यतिस्त्वग्वस्त्रत्राणवर्जितः। वासोऽकल्प्यं न गृह्णीयादग्निं नोज्ज्वालयेदपि // 3 // उष्णतप्तो न तं निन्देच्छायामपि न संस्मरेत् / स्नानगात्राभिषेकादि, व्यजनं चापि वर्जयेत् ॥४॥नदष्टो दंशमशकैस्त्रासं द्वेषं मुनिव्रजेत् / न वारयेदुपेक्षेत, सर्वाहारप्रियत्ववित् ॥५॥वासोऽशुभं न वा मेऽस्ति, नेच्छेत् तत्साध्वसाधु वा। लाभालाभविचित्रत्वं, जानन्नाग्न्येन विप्लुतः॥ 6 // गच्छंस्तिष्ठन्निषण्णो वा, नारतिप्रवणोल भवेत् / धर्मारामरतो नित्यं, स्वस्थचेता भवेन्मुनिः॥७॥सङ्गपङ्कसुदुर्बाधाः, स्त्रियो मोक्षपथार्गलाः। चिन्तिता धर्मनाशाय, सविशेषाः, यतोऽतस्ता न चिन्तयेत् // 8 // ग्रामाद्यनियतस्थायी, सदा वाऽनियतालयः। विविधाभिग्रहैर्युक्तश्चर्यामेकोऽप्यधिश्रयेत् // येन्द्रियाणि 9 // श्मशानादिनिषद्यासु, स्त्र्यादिकण्टकवर्जिते / उपसर्गाननिष्टेष्टानेकोऽभीरस्पृहः क्षमेत् // 10 // शुभाशुभासु शय्यासु, सुखदुःखे समुत्थिते / सहेत सङ्गं नेयाच्च, श्वस्त्याज्येति च भावयेत् ॥११॥नाक्रुष्टो मुनिराक्रोशेत्, साम्याद्ज्ञानाद्यवर्जकः। यनिक्षेपाः (8) | (षण्णयमार्गणा अपेक्षेतोपकारित्वं, न तु द्वेषं कदाचन // 12 // हतः सहेतैव मुनिः, प्रतिहन्यान्न साम्यवित् / जीवानाशात् क्षमायोगाद्, च) परीसहो |पसर्गाः (श्लोका गुणाप्तेः क्रोधदोषतः॥१३॥ परदत्तोपजीवित्वाद्, यतीनांनास्त्ययाचितम् / यतोऽतो याचनादुःखं, क्षाम्येन्नेच्छेदगारिताम्॥ १४॥परकीयं परार्थं च, लभ्येतान्नादि नैव वा। लब्धे न माद्येन्निन्देद्वा, स्वपरान्नाप्यलाभतः॥१५॥नोद्विजेद् ोगसम्प्राप्तो, निरुक्तिः , न चाभीप्सेच्चिकित्सितम् / विषहेत तथाऽदीनः, श्रामण्यमनुपालयेत्॥१६॥अभूताल्पाणुचेलत्वे, कादाचित्कं तृणादिषु / तत्संस्पर्शोद्भवं दुःखं, सहेनेच्छेच्च तान् मृदून् // 17 // मलपङ्करजोदिग्धो, ग्रीष्मोष्णक्लेदनादपि / नोद्विजेत् स्नानमिच्छेद्वा, सहेतोद्वर्तयेन्न वा // 18 // उत्थानं पूजनं दानं, स्पृहयेन्नात्मपूजकः / मूर्छितो न भवेल्लब्धे, दीनोऽसत्कारितो न च // 19 // अजानन् वस्तु जिज्ञासुन मुह्येत् कर्मदोषवित् / ज्ञानिनांज्ञानमुद्वीक्ष्य तथैवेत्यन्यथा न तु॥२०॥विरतस्तपसोपेतश्छद्मस्थोऽहं दृष्टान्तानि च) | अच्छब्द तन्ननस्कारफलम्। // 709 //