SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 708 // णयरे उच्छलिओ, रुक्खछायाए सुत्तो, ण परावत्तति छाया, राया तत्थ मयओ अपुत्तो, अस्सोय अहिवासिओ तत्थ गओ, जयजयसद्देण पडिबोहिओ, राया जाओ, ताणिवि तत्थ गयाणि, रण्णो कहियं, आणावियाणि पुच्छिया, साहइ- अम्मापीईहि दिन्नो, राया भणइ-'बाहुभ्यांशोणितं पीतमुरुमांसंच भक्षितम् / गङ्गायांवाहितो भर्ता, साधु साधु पतिव्रते?॥१॥ निव्विसयाणि आणत्ताणि। एवं दोण्हंपि विसेसओ सूमालियाए दुक्खाय पासिंदियं / किञ्च- 'शब्दसङ्गे यतो दोषो, मृगादीनां शरीरहा। सुखार्थी सततं विद्वान्, शब्दे किमिति सङ्गवान्?॥१॥ पतङ्गानां क्षयं दृष्ट्वा, सद्यो रूपप्रसङ्गतः। स्वस्थचित्तस्य रूपेषु, किं व्यर्थः सङ्गसम्भवः?॥२॥ उरगान् गन्धदोषेण, परतन्त्रान् समीक्ष्य कः।गन्धासक्तो भवेत्कायस्वभावं वा न चिन्तयेत्? ॥३॥रसास्वादप्रसङ्गेन, मत्स्याद्युत्सादनं यतः / ततो दुःखादिजनने, रसे कः सङ्गमाप्नुयात्? // ४॥स्पर्शाभिषक्तचित्तानां, हस्त्यादीनां समन्ततः। अस्वातन्त्र्यंसमीक्ष्यापि, कः स्यात्स्पर्शनसंवशः?॥५॥' इत्येवंविधानीन्द्रियाणि संसारवर्द्धनानि विषयलालसानि दुर्जयानि दुरन्तानि नामयन्त इत्यादि पूर्ववत् // अधुना परीषहद्वारावसरः, तत्र मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहा इति निर्वचनम्, तत्र मार्गाच्यवनार्थं दर्शनपरीषहः प्रज्ञापरीषहश्च, शेषास्तु निर्जरार्थमिति, एते च द्वाविंशतिः परिसङ्ख्याता एव, तद्यथा- क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानदर्शनानि विस्तरतोऽवगन्तव्याः, अस्य भावार्थ:-'क्षुधातः शक्तिमान् साधुरेषणां नातिलङ्येत् / यात्रामात्रोद्यतो विद्वानदीनोऽविप्लवश्चरेत् // 1 // पिपासितः पथिस्थोऽपि, तत्त्वविद् नगरे निर्गतः, वृक्षच्छायायां सुप्तः, न परावर्त्तते छाया, राजा च तत्र मृतोऽपुत्रः, अश्वश्चाधिवासितस्तत्र गतः, जयजयशब्देन प्रतिबोधितः, राजा जातः, तावपि तत्र गतौ, राज्ञे कथितम्, आनायितौ पृष्टा, कथयति- मातापितृभ्यां दत्तः, राजा भणति। 0 निर्विषयावज्ञप्तौ / एवं द्वयोरपि विशेषतः सुकुमालिकायाः दुःखाय स्पर्शनेन्द्रियम् / 0.5 नमस्कारव्याख्या, नियुक्ति: 918 महासार्थवाहत्वादि, दृष्टान्ताः सविशेषाः, रागद्वेषकषायेन्द्रियाणि (सदृष्टान्तानि) कषायनिक्षेपाः (8) (षण्णयमार्गणा च) परीसहोपसर्गाः (श्लोका दृष्टान्तानि च) अर्हच्छब्दनिरुक्तिः, तन्ननस्कारफलम्। // 708 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy