________________ नमस्कार श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 707 // महासार्थ (सदृष्टा साइसया आयरिया, ते ओहिनाणी, केत्तियाणमेवं होहि / एव दुक्खाय जिब्भिंदियंति॥ फासिंदिए उदाहरणं- वसंतपुरे णयरे जियसत्तू राया, सुकुमालिया से भजा, तीसे अईव सुकुमालो फासो, राया रज्जं न चिंतेइ, सो एयं निच्चमेव पडिभुजमाणो | व्याख्या, अच्छइ, एवं कालो वच्चइ, भिच्चेहिं सामंतोऽहिमंतेऊण तीए सह निच्छूढो, पुत्तो से रज्जे ठविओ, ते अडवीए वच्चंति, सा नियुक्तिः 918 तिसाइया, जलं मग्गियं, अच्छीणि से बद्धाणि मा बीहेहित्ति, छिरारुहिरं पजिया, रुहिरे मूलिया छूढा जेण ण थिज्जइ, वाहत्वादि, छुहाइया उरूमंसं दिन्नं, उरूग संरोहिणीए रोहियं, जणवयं पत्ताणि, आभरणगाणि सारवियाणि, एगत्थ वाणियत्तं करेइ, दृष्टान्ताः सविशेषाः, पंगू य से वीहीए सोहगो, घडिओ, सा भणइ-न सक्कणोमि एगागिणी गिहे चिट्ठिउं बिदिज्जियं लभाहि, चिंतियं चऽणेण रागद्वेषकषा येन्द्रियाणि निरवाओ पंगू सोहणो, तओऽणेण सो नेडवालगो निउत्तो, तेण य गीयछलियकहाइहिं आवज्जिया, पच्छा तस्सेव लग्गा भत्तारस्स छिद्दाणि मग्गइ, जाहे न लभइ ताहे उज्जाणियागओ सुवीसत्थो बहु मज्जं पाएत्ता गंगाए पक्खित्तो, सावि तं दव्वं तानि) कषा यनिक्षेपाः (8) खाइऊण खंधेण तं वहइ, गायति य घरे 2, पुच्छिया भणइ- अम्मापिईहिं एरिसो दिन्नो किं करेमि?, सोऽवि राया एगस्थ. (षण्णयमार्गणा च) परीसहोसातिशया आचार्याः, ते अवधिज्ञानिनः, कियतामेवं भविष्यति / एवं दुःखाय जिह्वेन्द्रियमिति / स्पर्शनेन्द्रिय उदाहरणं- वसन्तपुरे नगरे जितशत्रू राजा, सुकुमालिका पसर्गाः (श्लोका दृष्टान्तानि च) तस्य भार्या, तस्या अतीव सुकुमालः स्पर्शः, राजा राज्यं न चिन्तयति, स एतां नित्यमेव प्रतिभुजानः तिष्ठति, एवं कालो व्रजति, भृत्यैश्च सामन्तोऽपि मन्त्रयित्वा तया अर्हच्छब्दसह निष्काशितः, पुत्रस्तस्य राज्ये स्थापितः, तावटव्यां व्रजतः, सा तृषार्दिता, जलं मार्गितम्, अक्षिणी तस्या बद्धे मा भैषीरिति, शिरारुधिरं पायिता, रुधिरे मूलिका निरुक्तिः , क्षिप्ता, येन न स्त्यायति, क्षुधार्दिता ऊरुमांसं दत्तम्, उरु संरोहिण्या रोहितम्, जनपदं प्राप्तौ, आभरणानि संगोपितानि, एकत्र वणिक्त्वं करोति, पङ्गुश्च तस्या वीथ्याः फलम्। शोधकः, मीलितः, सा भणति-न शक्नोमि एकाकिनी गृहे स्थातुं द्वितीयं लम्भय, चिन्तितं चानेन- निरपायः पङ्गः शोभनः, ततोऽनेन स गृहपालको नियुक्तः, तेन च गीतश्छलितकथादिभिरावर्जिता, पश्चात्तेनैव लग्ना, भर्तश्छिद्राणि मार्गयति. यदा न लभते तदोद्यानिकागतः सुविश्वस्तो बहु मद्यं पाययित्वा गङ्गायां प्रक्षिप्तः, साऽपि तव्यं खादयित्वा स्कन्धेन तं वहति, गायतश्च गृहे गृहे, पृष्टा भणति- मातापितृभ्यामीदृशो दत्तः, किं करोमि?, सोऽपि राजा एकत्र तन्ननस्कार // 707 //