________________ 0.5 नमस्कारव्याख्या नियुक्तिः 918 महासार्थ वृत्तियुतम् सविशेषाः, रागद्वेषकषा श्रीआवश्यक पुच्छिओ-किमेयंति?, निब्बंधे सिटुं, निविण्णा, तहारूवाणं अज्जाणं अंतिए धम्मं सोचा पव्वइया, इयरोवि अट्टदुहट्टो नियुक्ति मरिऊण तद्दिवसंचेव नरगे उववण्णो। एवंदुक्खाय चक्खिंदियंति ॥घाणिदिए उदाहरणं-कुमारो गंधप्पिओ,सोय अणवरयं भाष्यश्रीहारिक णावाकडएण खेल्लइ, माइसवत्तीए तस्स मंजूसाए विसं छोढूण णईए पवाहियं, तेण रमंतेण दिट्ठा, उत्तारिया, उग्घाडिऊण अपलोइउं पवत्तो, पडिमं जूसाईएहिं गंधेहिं समुग्गको दिट्ठो, सोऽणेण उग्घाडिऊण जिंघिओ मओ य। एवं दुक्खाय घाणिं-वाहत्वादि, भाग-२ दृष्टान्ताः दियन्ति // जिभिदिए उदाहरणं-सोदासो राया मंसप्पिओ, आमाघाओ, सूयस्स मंसंबीरालेण गहियं, सोयरिएसु मग्गियं, // 706 // न लद्धं, डिंभरूवं मारियं, सुसंहियं पुच्छइ, कहियं, पुरिसा से दिना- मारेहत्ति, नयरेण नाओ भिच्चेहि य रक्खसोत्ति महुं / |येन्द्रियाणि पाएत्ता अडवीए पवेसितो, चच्चरे ठिओ गयं गहाय दिणे 2 माणुस्सं मारेइ, केइ भणंति-विरहे जणं मारेति, तेणंतेणं सत्त्थो (सदृष्टा न्तानि) कषाजाइ, तेण सुत्तेण न जाणिओ, साहू य आवस्सयं करेन्ता फिडिया, ते दट्ठणं ओलग्गइ, तवेण न सक्केइ अल्लिइउं, चिंतइ, यनिक्षेपाः (8) (षण्णयमार्गणा धम्मकहणं, पव्वज्जा / अन्ने भणंति- सो भणइ वच्चंते- ठाह, साहू भणइ- अम्हे ठिया तुमं चेव ठाहि, चिंतेइ, संबुद्धो, च) परीसहो |पसर्गाः (श्लोका तया पृष्टः- किमेतदिति, निर्बन्धे शिष्टम्, निर्विण्णा, तथारूपाणामार्याणामन्तिके धर्मं श्रुत्वा प्रव्रजिता, इतरोऽप्यातदुःखार्तो मृत्वा तद्दिवसं (तद्दोषादेव) नरके दृष्टान्तानि च) * उत्पन्नः / एवं दुःखाय चक्षुरिन्द्रियमिति / / घ्राणेन्द्रिये उदाहरणं- कुमारो गन्धप्रियः, स चानवरतं नावाकटकेन क्रीडति, मातृसपल्या तस्य मञ्जूषायां विषं क्षिप्त्वा नद्यां अर्हच्छब्द निरुक्तिः, प्रवाहितम्, तेन रममाणेन दृष्टा, उत्तारिता, उद्घाट्य प्रलोकयितुं प्रवृत्तः, प्रतिमञ्जूषादिगैर्गन्धैः समुद्रो दृष्टः सोऽनेनोद्धाट्य घ्रातो मृतश्च / एवं दुःखाय घ्राणेन्द्रियमिति / जिह्वेन्द्रिये उदाहरणं- सोदासो राजा मांसप्रियः, अमाघातः, शुकस्य मांस मारिण गृहीतम्, शौकरिकेषु मार्गितं, न लब्धम्, डिम्भरूपं मारितम्, सुसंहितं पृच्छति, कथितम्, पुरुषास्तस्मै दत्ता- मारयतेति, नागरेण ज्ञातो भृत्यैश्च राक्षस इति मद्यं पाययित्वा अटव्यां प्रवेशितः, चत्वरे स्थितो गजं गृहीत्वा दिने 2 मनुष्यं मारयति, केचिद्भणन्ति- विरहे जनं मारयति, तेन मार्गेण सार्थों याति, तेन सुप्तेन न ज्ञातः, साधवश्वावश्यकं कुर्वन्तः स्फिटिताः, तेन दृष्ट्वाऽवलग्यन्ते, तपसा न शक्नोति आश्रयितुम्, चिन्तयति, धर्मकथनम्, प्रव्रज्या। अन्ये भणन्ति- स भणति व्रजतः- तिष्ठत, साधवो भणन्ति- वयं स्थितास्त्वमेव तिष्ठ, चिन्तयति, संबुद्धः, तन्ननस्कारफलम्। // 706 //