________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 712 // णिच्छूढा य,साहू सद्दाविया भणंति- जइ राया अच्छइ तो कहेमो, अइगओ राया ओसरिओ, अंतेउरिया उवसग्गेति, 0.5 नमस्कारहयाओ, सिरिघरदिट्टतं कहेइ। कुसीलपडिसेवणाए ईसालूय भजाओ चत्तारि रायसंणायं,तेण घोसावियं-सत्तवइपरिक्खित्तं व्याख्या, घरं न लहइ कोइ पवेसं, साहू अयाणंतो वियाले वसहिनिमित्तं अइयओ, सो य पवेसियल्लओ, तत्थ पढमे जामे पढमा ? नियुक्ति: 918 महासार्थआगया भणइ- पडिच्छ, साहू कच्छं बंधिऊण आसणं च कुम्मबंधं काऊण अहोमुहो ठिओ चीरवेढेणं, न सक्किओ वाहत्वादि, दृष्टान्ता: किसित्ता गया, पुच्छंति-केरिसो?,सा भणइ- एरिसो नत्थि अण्णो मणूसो, एवं चत्तारिवि जामे जामे किसिऊण गयाओ, सविशेषाः, रागद्वेषकषापच्छा एगओ मिलियाओ साहंति, उवसंताओ सड्डीओ जायाओ। तेरिच्छा चउव्विहा- भया पओसा आहारहे येन्द्रियाणि अवच्चलयणसारक्खणया, भएण सुणगाई डसेज्जा, पओसे चंडकोसिओ मक्कडादी वा, आहारहेउं सीहाइ, अवच्चलेण (सदृष्टा न्तानि) कषासारक्खणहेउं काकिमाइ / आत्मना क्रियन्त इति आत्मसंवेदनीया, जहा उद्देसे चेतिए पाहुडियाए, ते चउव्विहा- घट्टणया यनिक्षेपा: (8) (षण्णयमार्गणा पवडणया थंभणया लेसणया, घट्टणया अच्छिंमि रयो पविट्ठो चमढिउं दुक्खिउमारलु अहवा सयं चेव अच्छिंमि गलए वा च) परीसहो पसर्गाः (श्लोका निर्वासिताश्च, साधवः शब्दिता भणन्ति- यदि राजा तिष्ठति तदा कथयामः, अतिगतो राजाऽपसृतः, अन्तःपुरिका उपसर्गयन्ति, हताः, श्रीगृहदृष्टान्तं कथयन्ति / दृष्टान्तानि च) कुशीलप्रतिषेवनायामीालुश्च भार्याश्चतस्रो राजकुदम्बम, तेन घोषितं- सप्तवृतिपरिक्षिप्तं गृहं न लभते कोऽपि प्रवेष्टम्, साधुरजानानो विकाले वसतिनिमित्तमतिगतः,8 अर्हच्छब्द निरुक्तिः, स च प्रवेशितः, तत्र प्रथमे यामे प्रथमाऽऽगता भणति- प्रतीच्छ, साधुः कच्छं बद्धवा आसनं च कूर्मबन्धं कृत्वाऽधोमुखः स्थितश्वीरवेष्टनेन, न शकितः, क्लिशित्वा गता, पुच्छन्ति- कीदृशः?, सा भणति- इहशो नास्त्यन्यो मनुष्यः, एवं चतस्रोऽपि यामे यामे क्लिशित्वा गताः, पश्चान्मीलिताः एकत्र कथयन्ति, उपशान्ताः श्राद्ध्यो जाताः। तैरश्चाश्चतुर्विधाः- भयात् प्रद्वेषात् आहारहेतोः अपत्यालयसंरक्षणाय, भयेन श्वादिर्दशेत्, प्रद्वेषे चण्डकौशिको मर्कटादिर्वा, आहारहेतोः सिंहादिः, अपत्यलयनसंरक्षणहेतोः काक्यादिः / यथोद्देशे चैत्ये प्राभृतिकायाम्, ते चतुर्विधाः- घट्टनता प्रपतनता स्तम्भनता श्लेषणता, घट्टनता अक्षिणरजः प्रविष्टं मर्दित्वा दुःखयितुमारब्धं अथवा स्वयमेव अक्ष्णि गले वा - तन्ननस्कारफलम्। // 712 //